________________
*
*
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
*
३८६
नृपमुक्त्वा स तद्रक्तोऽवादयत्पटहं पुरे । कुमारनन्दिं यः पञ्चशैले नयति तस्य सः ।१०। स्वर्णकोटि प्रदत्ते तं दधे वृद्धनिर्यामकः । पुत्राणां तद्धनं दत्वा तं पोते न्यस्य सोऽचलत् ।११। दूरं गत्वा बभाषे तं निर्यामः किञ्चिदीक्षसे । सोऽभ्यधात् किमपि श्यामं प्रेक्षे निर्यामकोऽब्रवीत् ।१२। नितम्बेऽद्रेर्वटोऽस्त्येष पोतोऽस्याऽधोऽयमेष्यति । तत्त्वमत्रावलम्बेथाः पोतोऽस्याऽधः स्फुटिष्यति ।१३। गतस्य तव शैलोज़ भारुण्डाः पञ्चशैलतः । 'द्विजीवास्त्र्यंहयो व्यास्या एष्यन्त्येकोदरा: खगाः ।१४। तन्मध्यपदलग्नस्त्वं पञ्चशैले गमिष्यसि । इत्युक्तः स तथाऽकार्षीत् पञ्चशैलं जगाम च ।१५। निर्यामकः पुनः पोतस्फोटादग्रे गतो मृतः । व्यन्तरीभ्यामुभाभ्यां स दृष्टः श्रीस्तस्य दर्शिता ।१६। उक्तश्चानेन देहेन भोग्ये आवां न ते ततः । हासाप्रहासाकान्तः स्यां पञ्चशैलाधिपो मृतः ।१७। इत्युक्त्वाग्निप्रवेशाद्यं कुर्वीथा दानपूर्वकम् । तत्कथं याम्यथोद्याने नीत्वा ताभ्याममोचि सः ।१८। अथाऽऽगत्य जनोऽप्राक्षीत् प्रेक्षितं तत्र किं त्वया । सोऽवदत्ते मया दृष्टे व्यन्तो मर्त्यदुर्लभे ।१९। श्रमणोपासको मित्रं नागिलस्तस्य तेन सः । वारितोऽप्यविशद्वह्नौ दत्वा दानं निदानवान् ।२०।
आ. नि. सामायिकनियुक्तिः नयसमवतार
द्वारे आर्यरक्षितः। गाथा-७७६
३८६
k*********
*१. 'द्विग्रीवा' ल । .व्यास्याः - द्वौ आस्यौ येषाम् ते ।