SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३८४ उक्तमेवार्थमाह - माहेसरीउ सेसा पुरियं नीया हुयासणगिहाओ । गयणतलमइवइत्ता वइरेण महाणुभावेण ।।७७२।। आ. नि. * माहेश्वर्या नगर्याः सकाशात् 'सेशा' सस्वामिकाः न त्वरण्यादेरस्वामिका प्रस्तावात्पुष्पसम्पदिति ज्ञेयम्। वज्रेण महानुभावेन 'हुताशन' * सामायिक*व्यन्तरगृहभूतारामात् गगनतलमतिव्यतीत्य अतिशयेनोल्लङ्घय पुरीकां पुरी नाम्नी नगरी नीता । एवं विहरन् वज्रस्वामी श्रीमालपुरं गतः निर्यक्तिः ।।७७२।। इयन्तं कालं यावदनुयोगस्यापृथक्त्वमासीत् ततः पृथक्त्वमभूदित्याह - नयसमवतार* अपुहत्ते अणुओगो चत्तारि दुवार भासए एगो । पुहत्ताणुओगकरणे ते अत्थ तओ य वुच्छिन्ना ।।७७३॥ * द्वारे आर्यवज्र अपृथक्त्वे सत्यनुयोगः, तस्य चत्वारि द्वाराणि । चरणधर्मगणितद्रव्याख्यानि, एको व्याख्याता सर्वसूत्राणां भाषते-कथयति ।* स्वामी। 'पृथक्त्वाऽनुयोगकरणे'ऽनुयोगपार्थक्यकरणे पुनस्तेऽर्थाश्चरणादयः, एकैकस्य सूत्रस्याऽर्थचतुष्टयाऽऽख्यानरूपास्तत एव पृथक्त्वकरणादेव * गाथा-७७२व्यवच्छिन्नाः, सूत्रभेदेनैकैकस्यैवार्थस्य व्याख्येयत्वात् ।।७७३।। येन पृथक्त्वं कृतं तमाह - ७७४ देविंदवंदिएहिं महाणुभागेहिं रक्खियजेहिं । जुगमासज विभत्तो अणुओगो तो कओ चउहा ।।७७४।। स्पष्टा । नवरं 'युगं' कालरूपमासाद्य ।।७७४ ।। आर्यरक्षितोत्पत्तिमाह - १. 'सस्वामिकान्न त्वारण्यादेरस्वामिकात् 'छ प । २. भृता० प. 1. सेशा - ईशेन सह वर्त्तते या सा सेशा - सस्वामिका । ३८४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy