SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ * * * * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३८३ आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे सुभिक्षं वर्त्तते तत्र श्रावकास्तत्र भूरयः । तत्र तथागतश्राद्धो राजा तेऽहंयवस्ततः ।१२४। आर्हतानां च तेषां च चैत्येषु स्पर्द्धया पुन: । कुर्वतां स्नात्रपूजादि जैनेभ्यस्तत्पराभवः ।१२५ । न्यवार्यन्ताऽथ तैः पुष्पाण्यार्हतां राजवर्चसात् । श्राद्धाः पर्युषणायां च पुष्पाभावे गुरुं जगुः ।१२६ । प्रभो ! जैत्रेषु युष्मासु शासनं वोऽभिभूयते । अथोत्पत्य ययौ वज्रः क्षणान्माहेश्वरीं पुरीम् ।१२७ । हुताशनवने तत्र पुष्पकुम्भः प्रजायते । भगवत्पितृमित्रं च तडितस्तस्य चिन्तकः ।१२८ । प्रभुं दृष्ट्वाऽवदत्तोषात्किं वोऽत्राऽऽगमकारणम् । स्वाम्यूचे पुष्पसंप्राप्तिः स स्माहाऽनुग्रहो मम ।१२९ । स्वामिनोचे सुमानि त्वं मेलयेर्यावदेम्यहम् । क्षुद्रे हिमवति स्वामी ययौ श्रीसन्निधौ ततः ॥१३०। देवार्चायोपात्तपद्या पद्मा पद्महदात्तदा । प्रेक्ष्य प्रभुं प्रमोदेन प्रणुत्रा प्राणमत्प्रधीः ।१३१ । ऊचेऽथाऽऽदिश्यतां स्वामिन् ! सोऽवदत्पद्यमर्पय । साऽऽर्पयत्तं गृहीत्वा स हुताशनगृहेऽगमत् ।१३२। विमानं तत्र निर्माय पुष्पकुम्भं निधाय च । जृम्भकैः कृतसङ्गीतः पद्यमूले स्वयं स्थितः ।१३३। व्योमा पुर्या उपर्यागादूचिरे सौगतास्ततः । अहो अस्मत्प्रातिहार्य देवा अप्याययुर्दिवः ॥१३४। तद्विहारमथोल्लङ्घच्च गतास्ते चैत्यमर्हतः । तन्माहात्म्यं नृपः प्रेक्ष्य सपौरोऽप्यारीतोऽभवत् ॥१३५ । १. 'राजवचसात्' ल, वर्चस् - वीर्यम् राज्ञोवर्चस् राजवर्चस् [ब्रह्म-हस्ति-राजपल्याद् वर्चसः] ७-३-८३ इत्यनेन 'अत्' समासान्तः, तस्मात् । आर्यवज्रस्वामी। गाथा७६९-७७१ ** ३८३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy