________________
E******
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३८२
जेणुद्धरिया विज्जा आगासगमा महापरिनाओ । वंदामि अजवइरं अपच्छिमो जो सुयहराणं ।।७६९।। स्पष्टा ।।७६९।। विद्याया माहात्म्यं अदेयत्वं च शास्त्रकृत्वज्रमुखेनाह - भणइ य आहिंडिज़ा जंबुद्दीवं इमाइ विजाए । गंतूण माणुसनगं विजाए एस मे विसओ ।।७७०।। स्पष्टा । नवरं 'गंतूण माणुसनगं' इत्यत्र तिष्ठतीति शेषः ।।७७०।। तथा - भणइ य धारेयव्वा न हु दायव्वा इमा मए विजा । अप्पड्डिया य मणुया हो । अओ परं अन्ने । ७७१।। स्पष्टा ॥७७१।। वज्रोऽथाऽगात्पूर्वदेशाद्विहरनुत्तरापथम्। अभूञ्च तत्र दुर्भिक्षं पन्थानोऽपथिकाः स्थिताः ।१२०। तत: सङ्घ उपागत्याऽवादीनिस्तारयेति तम् । पटेऽथ विद्यया सङ्घमारोप्य प्रस्थितः प्रभुः ।१२१ । शय्यातरस्तु चार्यर्थं गतोऽभ्यायान्विलोक्य तान् । शिखां छित्वाऽवदद् वज्रं प्रभो ! साधर्मिकोऽस्मि वः ॥१२२ । अथेदं स्मरता सूत्रं सोऽप्यध्यारोपितः पटे । 'साहम्मियवच्छलंमि उज्जया य सज्झाए । चरणकरणंमि य तहा तित्थस्स पभावणा एय' । पश्चादुत्पतित: स्वामी प्राप्तो नाम्ना पुरी पुरीम् ।१२३।
आ. नि. सामायिकनियुक्तिः नयसमवतार
द्वारे आर्यवज्र
स्वामी। गाथा-७६९
७७१
K******
३८२