SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ E****** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३८२ जेणुद्धरिया विज्जा आगासगमा महापरिनाओ । वंदामि अजवइरं अपच्छिमो जो सुयहराणं ।।७६९।। स्पष्टा ।।७६९।। विद्याया माहात्म्यं अदेयत्वं च शास्त्रकृत्वज्रमुखेनाह - भणइ य आहिंडिज़ा जंबुद्दीवं इमाइ विजाए । गंतूण माणुसनगं विजाए एस मे विसओ ।।७७०।। स्पष्टा । नवरं 'गंतूण माणुसनगं' इत्यत्र तिष्ठतीति शेषः ।।७७०।। तथा - भणइ य धारेयव्वा न हु दायव्वा इमा मए विजा । अप्पड्डिया य मणुया हो । अओ परं अन्ने । ७७१।। स्पष्टा ॥७७१।। वज्रोऽथाऽगात्पूर्वदेशाद्विहरनुत्तरापथम्। अभूञ्च तत्र दुर्भिक्षं पन्थानोऽपथिकाः स्थिताः ।१२०। तत: सङ्घ उपागत्याऽवादीनिस्तारयेति तम् । पटेऽथ विद्यया सङ्घमारोप्य प्रस्थितः प्रभुः ।१२१ । शय्यातरस्तु चार्यर्थं गतोऽभ्यायान्विलोक्य तान् । शिखां छित्वाऽवदद् वज्रं प्रभो ! साधर्मिकोऽस्मि वः ॥१२२ । अथेदं स्मरता सूत्रं सोऽप्यध्यारोपितः पटे । 'साहम्मियवच्छलंमि उज्जया य सज्झाए । चरणकरणंमि य तहा तित्थस्स पभावणा एय' । पश्चादुत्पतित: स्वामी प्राप्तो नाम्ना पुरी पुरीम् ।१२३। आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे आर्यवज्र स्वामी। गाथा-७६९ ७७१ K****** ३८२
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy