________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः ३८१
******
*************
आयातोऽस्त्यत्र वज्रः स तात ! तस्मै प्रदेहि माम् । सोऽथ शृङ्गारयित्वा तां निन्ये सार्धं स्वकोटिभिः ।११३ । भगवान् धर्ममाऽऽचख्यौ लोकः सर्वोऽपि रञ्जितः । दध्यौ चाऽस्य यथाऽनेके गुणा रूपं न तादृशम् ।११४ । ज्ञात्वा तदाशयं स्वामी सहस्रदलमम्बुजम् । कृत्वान्येद्युः स्वरूपस्थः केवलीवोपविष्टवान् । ११५ । तं वीक्ष्योवाच लोकोऽस्य सहजं रूपमीदृशम् । प्रार्थ्योऽङ्गनानां माऽभूवमित्यास्ते मध्यरूपभाक् । ११६ । नृपोऽपि विस्मितः स्माह शक्तिरेषापि वोऽस्ति किम् । लब्धीरनेकाः साधूनां तदाख्यन्नृपतेर्गुरुः ॥११७॥ श्रेष्ठिनाऽऽमन्त्रि पुत्र्याद्यैस्तान्यपास्थज्जगौ च सः । मद्रक्ता चेद् व्रतिन्यस्तु जगृहे साऽथ तद्व्रतम् ।११८ । वार्थमाह
-
जो कन्नाइ धणेण य निमंतिओ जुव्वणंमि गिहिवइणा । नयरंमि कुसुमनामे तं वयररिसीं नम॑सामि । । ७६८ ।।
स्पष्टा ।।७६८ ।।
पदानुसारिणा तेन स्वामिना प्रस्मृता सती । महापरिज्ञाध्ययनाद्विद्योद्दधे नभोगमा । ११९ ।
उक्तमेवार्थमाह
१. स्वामिनाऽथ स्मृता प । स्वम् धनम् ।
*********
आ. नि.
सामायिक
निर्युक्तिः
नयसमवतार
द्वारे आर्यवज्रस्वामी ।
गाथा - ७६८
३८१