SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३७७ 業業藥華藥業準準準準準譯 आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे अभूस्पृशो निर्निमेषा देवा इत्याददे न तत् । तेऽथ तुष्टा निवेद्य स्वं विद्यां वैकुर्विकी ददुः ।७६ । भूयोऽवन्त्यां पुरि ज्येष्ठे वज्रं बाह्यभुवं गतम् । प्राग्वद्विधाय सार्थं ते घृतपूर्णय॑मन्त्रयन् ।७७। द्रव्यादिकोपयोगेन ज्ञात्वा नाऽऽत्तेषु तेष्वपि । तस्याऽऽकाशगमा विद्यां दत्वाऽगुः स्वं निरूप्य ते १७८। ।।७६४।। नियुक्तिकारोऽप्येतदेवाह - जो गुज्झगेहिं बालो निमंतीओ भोयणेण वासंते । निच्छइ विणीयविणओ तं वयररिसिं नमसामि ।।७६५।। गुह्यकैर्देवैः । 'वासंते' वर्षति । नेच्छति 'विनीतविनयो'ऽभ्यस्तविनयः ।।७६५ ।। तथा - उज्जेणीए जो जंभगेहिं आणक्खिऊण थुयमहिओ । अक्खीणमहाणसियं सीहगिरीपसंसियं वंदे ।।७६६।। 'आणक्खिऊण' परीक्ष्य स्तुतो वचनैः, महितो विद्यादानेन । तच्छिष्यान् पठतः श्रुत्वैकादशाङ्गी स्थिराऽभवत् । श्रुतं पूर्वगमप्याऽऽत्तं यत्किञ्चित् पठतां श्रुतम् ।७९ । पठेत्युक्तोऽपठनित्यं तमेवालापकं मुहुः । अपरान् पठतः शृण्वन् गृह्णानश्च ततः श्रुतम् ।८।। भिक्षार्थमन्यदा साधुव्राते यातेऽह्नि मध्यमे । बहिभूमि गुरौ प्राप्ते तस्थौ वज्रः प्रतिश्रये ।८१। • ज्येष्ठमास इत्यर्थः । आर्यवज्रस्वामी। गाथा-७६५ ७६६ ३७७
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy