SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ * * * * * * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३७५ सचितं वाप्यचित्तं वा ग्राह्यं तत्तो ततो गतौ । सुनन्दा ससखीवृन्दा दृष्ट्वा तावित्यवोचत ।५३। कान्तयन्ति दिनान्यर्भ: पाल्यते स्म मया तव । त्वमेनं गोपयेदानीं रुदतोझाटिताऽमुना ।५४। तेनो माऽस्तु ते पश्चात्तापः सोचेऽत्र निःस्पृहा । कृत्वाऽथ साक्षिणोऽग्राहि सोऽब्दार्द्धः पात्रबन्धने ।५५। व्रतप्राप्त्येव तत्काल रोदनाद्विरराम सः । अथायातो नमद्दोष्णोऽधोऽदात्साधोः करं गुरुः ५६। अतिभारात्तथाऽऽहैवं साधो ! वज्रं किमानयः । आकृष्याऽऽलोक्य तं बालं बाल्यमाप्तमिव स्मरम् ।५७। भाव्येष शासनाधारो वज्रस्वामी गुरुस्ततः । साध्वीशय्यातरीणां तं निधिवत्त्रातुमार्पयत् ।५८। प्रहमन् प्रासुकाहारस्नानमण्डनखेलनेः । तत्राऽवद्धिष्ट वज्रः स सार्द्ध गुरुमनोरथैः ।५९। बहिहार्दुराचार्याः सुनन्दाऽमार्गयत् सुतम् । ऊचुस्ता एष निक्षेपो गुरूणां नार्ण्यतेऽपरः ।६०। आगमन् गुरवस्तत्र वजे जाते त्रिवार्षिके । सुनन्दा याचते सूनुं गुरवस्त्वर्पयन्ति न ।६१। विवादोऽथाऽभवद्राजकुले जातश्च निर्णयः । मदग्रतः सुतस्तस्याऽऽहूतो याति यदन्तिके ।६२। ससको गुरुरेकत्र नन्दान्यत्र सनागरा । अविक्षदभितो भूपं वज्रस्तु नृपतेः पुरः ।६३। राजोचे शब्दयत्वादी पिता स्त्रीपाक्षिका जगुः । स्वामिनम्बाऽऽह्वयत्वादौ दयास्थानमियं यतः १६४। ११. 'अथापितो मुनेःष्णोऽदान्नीचोऽधः कर गुरुः' प. प. ख छ । २, 'आनयाः' ख 'आनय' ल । आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे आर्यवज्रस्वामी। गाथा-७६४ ३७५ Kw
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy