SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ 準譯藥 आवश्यक- मुनी शालमहाशाली प्रभुं पप्रच्छतुस्तदा । आवां याव: पृष्ठचम्पां कोऽपि स्यात्तत्र धर्मवान् ।८। नियुक्तिः ज्ञात्वावबोधं तो तत्र प्रेषयगौतमान्वितौ । ततः स्वामी ययौ चम्पां पृष्ठचम्पां च गौतमः ।। श्रीतिलका- * समातापितृकस्तत्र गागलिस्तमान्तिके । श्रुत्वा धर्म सुतं राज्ये निवेश्य व्रतमग्रहीत् ।१०। चार्यलघुवृत्तिः यातां मार्गेऽथ चम्पायां स्वजनव्रतहर्षतः । प्राप्तौ शालमहाशालौ निधानमिव केवलम् ।११। ३७१ समातापितृकस्याऽथ गागलेरपि केवलम् । अत्रामुत्रार्थदावेतौ ममेति ध्यायतोऽभवत् ।१२। अथ चम्पां ययौ स्वामी गौतमः सपरिच्छदः । प्रभुं प्रदक्षिणीकृत्य प्रणिनंसुः पुरोऽभवत् ।१३। इत एत प्रभु नन्तुं तानित्याचष्ट गौतमः । प्रभुर्गातममूचे मा केवल्याशातनां कृथाः ।१४। गौतमोऽथ प्रभुं नत्वा क्षमयामास तान् क्षमी । गौतमं केवलानाप्तिखिन्नं मत्वाऽऽदिशत्प्रभुः ।१५ । अष्टापदं तपोलब्ध्याऽऽरोहेद्यः स्यात्स केवली । उद्गच्छद्वार्तयद्देवमुखाच्छ्रुत्वाऽथ तां गिरम् ।१६। अष्टापदोपकण्ठस्थास्तापसास्तपसा कृशाः । कौण्डिन्यदत्तसेवाला एकद्वित्र्यन्तरेऽहनि ।१७। आर्द्रकन्दशुष्ककन्दशुष्कसेवालभोजनाः । आरुक्षन् पदिका एकद्वित्रास्तेऽपि ततः क्रमात् ।१८। गौतमोऽपि प्रभुं पृष्ट्वाऽष्टापदाद्रिमुपेयिवान् । दृष्ट्वा ते तं मिथः प्राहुः स्थूलोऽप्येषोऽधिरोक्ष्यति ।१९। १. गौतमस्तत्परिच्छदः प ल ल ख छ । २. प्रणिपत्य ल । ३. 'आरुह्य' प, । 課講課準準準準準 準準準準準準準準準準準準準準華 準準準準举華詳業樂業準準準梁梁 आ. नि. सामायिकनियुक्तिः नयसमवतार द्वारे आर्यवज्रस्वामी। गाथा-७६४ ३७१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy