________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
३६९
********
********
एएहिं दिट्टिवाए परूवणा सुत्तअत्थकहणा य । इह पुण अणब्भुवगमो अहिगारो तीहिं उस्सन्नं । ।७६० ।। एभिर्नैगमादिभिर्नयैः सप्तभेदैर्दृष्टिवादे सूत्रार्थाधिकवस्तुप्ररूपणा, सूत्रार्थकथना च । इह पुनः कालिकश्रुतेऽनभ्युपगमः, नावश्यं नयैर्व्याख्या कार्या, किन्तु श्रोतारमपेक्ष्य तत्राप्यधिकारस्त्रिभिराद्यै रुस्सन्नं' प्रायेण ।।७६० ।। अनभ्युपगमं पूर्वमुक्त्वा कथं पुनस्त्रयानुज्ञेत्याह - नत्थि नएहिं विहूणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ।।७६१।। अतो पूर्वार्द्धसूत्रात् नयत्रयानुज्ञा । श्रोतारं विमलमतिमासाद्य अपेक्ष्य नयविशारदो गुरुः सप्तापि नयान् ब्रूयात् । द्वारम् ।।७६१।।
**************
आ. नि. सामायिकनिर्युक्तिः
नयसमवतार
नयसमवतारद्वारमाह -
द्वारम् ।
मूढनइयं सुयं कालियं तु न नया समोअरंति इहं । अपुहत्ति समोआरो नत्थि पुहत्ते समोआरो ।।७६२ ।। मूढा विचित्ततां गता नया यस्मिंस्तन्मूढनयं तदेव 'मूढनयिकं' श्रुतम्, कालिकम्, काले प्रथमचरमपौरुषीद्वये पठ्यत इति कालिकम् । इह नया गाथा-७६०न समवतरन्ति । तर्हि क्वैषामवतारः ? 'अपृथक्त्वे' चरणधर्मगणितद्रव्यानुयोगानां चतुर्णामपार्थक्येन व्याख्याने प्रतिसूत्रं नयाः समवतरन्ति । नास्ति पृथक्त्वे समवतारः पुरुषविशेषापेक्षं वा ।।७६२ ।। कियन्तं कालमपृथक्त्वमासीत्, कुतः पृथक्त्वमभूदित्याह -
७६२
३६९
******