SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः निशा 藥華藥藥準準準準準樂樂 आवश्यक- ज्ञानं तृतीयस्य विरतिः, चतुर्थस्य मिश्रा रिताविरतिः लक्षणं कथयति भगवान् जिनः । तेऽपि गणधरास्तथा चतुर्लक्षणसंयुक्तमेव * निशमयन्ति ।।७५३।। नयद्वारमाह - श्रीतिलका-* नेगमसंगहववहारउजुसुए चेव होइ बोधब्वे । सद्दे य समभिरूढे एवंभूए य मूलनया ।।७५४।। चार्यलघुवृत्तिः नयन्ति वस्त्ववबोधगोचरं प्रापयन्तीति नया: । मूलभूता नया मूलनया: । शेषं स्पष्टम् ।।७५४।। नैगमादिनयव्याख्यामाह - ३६७ नेगेहिं माणेहिं मिणइत्ती नेगमस्स नेरुत्ती । सेसाणंपि नयाणं लक्खणमेयं सुणह वुच्छं ।।७५५।। आ. नि. नैकैर्मानैः प्रत्यक्षादिभिर्मिमीते मिनोति परिच्छिनत्ति पदार्थानिति नैगमः इत्यस्य निरुक्तिः । यद्वा निगमा: पदार्थपरिच्छेदास्तेषु भवो सामायिक* नैगमः । सर्वत्र सदित्यवबोधहेतुभूतां महासत्ताम्, अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादि पृथग्भूतं मन्यते । उत्तरार्धं * नियुक्तिः नयद्वारम् । * स्पष्टम् ।।७५५।। * गाथा-७५४* संगहियपिंडियत्थं संगहवयणं समासओ बिंति । वञ्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसु ।।७५६।। ७५६ सङ्ग्रहीतः पिण्डित एक जातिमापन्नोऽर्थो विषयो यस्य तत्सङ्ग्रहीतपिण्डितार्थसङ्ग्रहवचनं समासतो ब्रुवते जिनाः । असौ सामान्यमेवैकं * *मन्यते न विशेषान् । व्रजति गच्छति विविधैर्लोकैर्निश्चितोऽर्थो यस्य तद्विनिश्चितार्थं लोकनिर्णीतार्थं व्यवहारः सर्वद्रव्येषु । कोऽर्थः ? स हि * ३६७ *विशेषानेव घटादीन् मन्यते न सामान्यम्, तस्य लोकाऽप्रतीतत्वात् ।।७५६।। तथा - 準準準準準準準準準準準準準準準 紧紧紧紧紧紧紧紧紧紧紧紧紧
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy