SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ नियक्तिः पूती 華華華華華華藥業業举業業 आ. नि. आवश्यक- उभयपदाव्याहतं च । पूर्वपदव्याहतं-रूपी घटः रूपित्वं घटादन्यत्र पुरतः पटादावपि गच्छति ।७। उत्तरपदव्याहतं - चूतो द्रुमः, द्रुमत्वं * * चूतादन्यत्रापि पुरोभागाद् वटादावप्यागच्छति ।८। उभयपदव्याहतं - नीलोत्पलम्, नीलत्वमुत्पलादन्यत्र पटादावपि गच्छति, उत्पलत्वं * श्रीतिलका- नीलादन्यत्र रक्तादावप्यागच्छति ।९। उभयपदाव्याहतं - अत्र गत्यागत्यभाव एव लक्षणम्, जीवः सचेतनः ।१०। नानातो भेदः द्रव्यत: * चार्यलघुवृत्तिः स्वर्णरूप्यमयत्वादिः क्षेत्रतो मारवादिः कालत: उष्णकालीनमुद्गादि: भावतः औदयिकादिः । स एव लक्षणं नानातो लक्षणम् ।११। निमित्तं * ३६६ * भूकम्पादि तद्भाविनोऽनर्थादेर्लक्षणम् निमित्तलक्षणम् ।१२। नानुत्पन्नं वस्तु लक्ष्यत इत्युत्पादोऽपि लक्षणम् ।१३। विगमोऽपि वस्तुलक्षणम्, * *न हि वक्रत्वेनाविनष्टमङ्गुलिद्रव्यमृजुत्वेनोत्पद्यते ।१४। ।।७५१।। सामायिक* वीरियभावे य तहा लक्खणमेअं समासओ भणियं । अहवावि भावलक्खण चउविहं सदहणमाई ।।७५२।। नियुक्तिः वीर्यं यद्यस्य वस्तुनः सामर्थ्यं तदेव लक्षणं वीर्यलक्षणम् । भावे च औदयिकादौ लक्षणं भावलक्षणं क्रोधाद्युदयलक्षण औदयिको भावः । * लक्षणद्वारम्। * उपशमलक्षण औपशमिको भाव इत्यादि । अथवापि भावः सामायिकरूपस्तस्य लक्षणं चतुर्विधं श्रद्धानादि ।।७५२।। तदेवाह - * गाथा-७५२ ७५३ सद्दहण जाणणा खलु विरई मीसा य लक्खणं कहइ । तेऽवि निसामिति तहा चउलक्खणसंजुअंचेव ।।७५३।।* सामायिक चतुर्द्धा । सम्यक्त्वसामायिकं श्रुतसामायिकं चारित्रसामायिकं चारित्राचारित्रसामायिकं चेति । आद्यस्य श्रद्धानं द्वितीयस्य ३६६ *१. 'पुरो रम्भादावप्यागच्छति' प । २. 'मालवादिः' प । 準準準準準準準準準準準準準準準 -* - R-X
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy