________________
आवश्यक- नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
२५
जघन्यावधिज्ञानी पश्यतीति ज्ञेयम् ।।३९-४०।। जघन्यावधिदृश्यानि गुरुलघून्यगुरुलघूनि चोक्तानि । सम्प्रत्यौदारिकादीनां तान्याह -
ओरालियवेउब्बियआहारगतेय गुरुलहू दव्वा । कम्मगमणभासाई एयाई अगुरुलहुयाई ।।४१।। औदारिकादिद्रव्याणि गुरुलघूनि, कार्मणमनोभाषादिद्रव्याण्यगुरुलघूनि, बादरपरिणामं गुरुलघु, सूक्ष्मपरिणामं त्वगुरुलघु ।।४।। पूर्वं क्षेत्रकालयोरवधिसम्बन्धिनोः क्षेत्रकालाभ्यामेवोपनिबन्ध उक्तः । सम्प्रति तयोरेव द्रव्येण सहोपनिबन्धं गाथाद्वयेनाह -
आ. नि. संखिज्ज मणोदब्बे भागो लोगपलियस्स बोधव्यो । संखिज्ज कम्मदब्वे लोगे थोऊणर्ग पलियं ।।४२।।
मङ्गलम् तेयाकम्मसरीरे तेयादब्वे य भासदव्वे य । बोधव्वमसंखिजा दीवसमुद्दा य कालो य ।।४३।।
अवधिज्ञानम्
वर्गणास्वरूपः। • अयं तत्त्वार्थ: - अवधिज्ञानी मनोद्रव्यं पश्यन् क्षेत्रतो लोकस्य कालत: पल्योपमस्य सङ्खयेयभागं जानीते 'संखिज्ज कम्मदव्वे' कर्मद्रव्यं *
गाथा* पश्यन् लोकपल्योपमयोः पृथक् पृथक् सङ्घयेयान् भागान् जानीते । 'लोगे थोऊणगं पलियं' लोके लोकविषयेऽवधौ स्तोकन्यूनं पल्योपमं * ४ *जानीते । तैजसशरीरकार्मणशरीरतैजसद्रव्यभाषाद्रव्यविषयेऽवधौ क्षेत्रतो असङ्घयेया द्वीपसमुद्राः कालश्चासङ्खयेयः । स च * *पल्योपमासङ्घयेयभागसमुदायमानो ज्ञेयत्वेन बोधव्यः । आह - तैजसभाषान्तरालद्रव्यदर्शिनो जघन्यावधेरङ्गलावलिकाऽसङ्घयेयभागादि *