SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ KKy * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३६३ *EE* 華華準準準準準準準 आ. नि. ****** होइ पसत्थं मुक्खस्स कारणं एगदुविहतिविहं वा । तं चेव य विवरीयं अहिगारु पसत्थएणित्थं ।।७४१।। तदेव संसारकारणमेव विपरीतं मोक्षकारणम् ।।७४१।। पुन: कारणद्वारसङ्गतमेव किञ्चिदाशङ्काद्वारेणाह - तित्थयरो किं कारण भासइ सामाइयं तु अज्झयणम् ?। अत्रोच्यते । तित्थयरनामगुत्तं बद्धं मे वेइयव्वं तु ।।७४२।। स्पष्टा ।।७४२।। तद्वेदने प्रश्नमुत्तरं चाह - तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तईयभवोसक्कइत्ताणं ।।७४३।। सामायिकनियमा मणुयगईए इत्थी पुरिसेयरुव्व सुहलेसो । आसेवियबहुलेहिं वीसाए अनयरएहिं ।।७४४।। नियुक्तिः कारणद्वारम् । द्वयोर्व्याख्या प्राग्वत् ।।७४३-७४४।। तीर्थकृतः सामायिकभाषणकारणमुक्तम्, गणभृतां तच्छ्रवणकारणमाह - गाथागोयममाई सामाइयं तु किं कारणं निसामिति ? नाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ।।७४५।। ७४१-७४५ गौतमादयः सामायिकं तु केन कारणेन निशमयन्ति शृण्वन्ति ? उच्यते - ज्ञानाय, तत्तु ज्ञानं सुन्दरमङ्गुलभावानां शुभाशुभपदार्थानां * * उपलब्धये' उपलब्धिनिमित्तम् ।।७४५ ।। शुभाशुभभावोपलब्धिश्च प्रवृत्तिनिवृत्तिकारणमित्याह - **** ३६३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy