SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ******** आवश्यक होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो य तहा कारणमसरीरया चेव ।।७४६ ।। निर्युक्तिः शुभज्ञानात् शुभे प्रवृत्तिः । अशुभज्ञानादशुभेभ्यो निवृत्तिर्भवति । ते च प्रवृत्तिनिवृत्ती संयमतपसोः कारणं संयमात्पापकर्माऽग्रहणम्, श्रीतिलका- नवकर्मानादानम् । तपसः सकाशात्कर्मविवेकः पूर्वार्जितकर्मनिर्जरा । कर्मनिर्जरा च कारणं अशरीरताया एव ।।७४६ । । विवक्षितमर्थं चार्यलघुवृत्तिः * हेतुहेतुमद्भावेनाह - ३६४ कम्मविवेगो असरीरयाय असरीरया अणाबाहा । होअणबाहनिमित्तं अवेयणमणाउलो निरुओ ।।७४७।। कर्मविवेकोऽशरीरतायाः कारणम्, अशरीरताऽनाबाधायाः कारणम्, अनाबाधा च निमित्तं कारणमवेदनस्य, अवेदनोऽनाकुलोऽनाकुलश्च नीरुक् ।।७४७ ।। तथा निरुत्तयाए अयलो अयलत्ताए य सासउ निचं । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ।।७४८ ।। स्पष्टा । इत्थं पारम्पर्येणाऽव्याबाधसुखार्थं सामायिकश्रवणम् ।।७४८ ।। प्रत्ययद्वारमाह - पचयनिक्खेवो खलु दव्वंमी तत्तमासगाइओ । भावंमि ओहिमाई तिविहो पगयं तु भावेणं ।।७४९ ।। ************* आ. नि. * सामायिकनिर्युक्तिः कारणद्वारम् । गाथा ७४६ ७४९ ***** ३६४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy