________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३६१
米紫默默默默默然紧紧紧紧器紧紧
दव्वाभिलावेचिंधे वेए धम्मत्थभोगभावे य । भावपुरिसो य जीवो भावे पगयं तु भावेण ।।७३६।।
पुंस्त्वाय बद्धायुष्कोऽभिमुखनामगोत्रो वा द्रव्यपुरुषः । अभिलापपुरुषः - अभिलापः शब्दः पुंलिङ्गो यथा दाराः । * * कूर्चादिचिह्नोपलक्षितश्चिह्नपुरुषः । अक्षपितवेदो वेदपुरुषः । धर्मार्जनपरो धर्मपुरुषः । अर्थार्जनपरोऽर्थपुरुषः, मम्मणवत् । भोगपुरुष: * *चक्रवर्तिवत् । भावपुरुषः शुद्धो जीवस्तीर्थकरः । चः शब्दो नामाद्यनुक्तसमुच्चयार्थः । भावे भावद्वारे । तेन भावपुरुषेण तीर्थकरेण * * प्रकृतमधिकार: 'तु'शब्दात् वेदपुरुषेण च गणधरेण । सामायिकमर्थतो भावपुरुषात्तीर्थकरान्निर्गतम् । सूत्रतो वेदपुरुषेभ्यो गणधरेभ्य इति - *।।७३६ ।। कारणद्वारमाह -
सामायिक
नियुक्तिः निक्खेवो कारणमि चउविह दुविहो य होइ दव्वंमि । तद्दव्वमतद्दब्वे अहवावि निमित्तनेमित्तं ।।७३७।।
पुरुषद्वारम् । कारणनिक्षेपश्चतुर्विधः, नामस्थापनाद्रव्यभावभेदात् । नामस्थापने प्रतीते । द्रव्ये निक्षेपो द्विविधः । तद्रव्यमतद्र्व्यं च । तस्य * गाथा-७३६* पटादेर्द्रव्यं तन्तवस्तदेव कारणम्, अतद्रव्यं वेमादि । 'अहवा वि निमित्तनेमित्तं' पटस्य निमित्तं तन्तवस्तदेव कारणम्, तान्विना * ७३७ *तस्यानुत्पत्तेः । तन्त्वातानादिचेष्टां विनाऽपि पटो न स्यात्, अतः सापि निमित्तम् । तस्या अपि निमित्तं वेमादि, निमित्तस्येदं नैमित्तं पटस्य *
३६१ *कारणम् ।।७३७।। तथा -