________________
*********
आवश्यक- वइसाहसुद्धइक्कारसीइ 'पुव्वन्हदेसकालंमि । महसेणवणुज्जाणे अणंतरं परंपरं सेसं ।।७३४ ।। निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः *
३६०
वैशाखशुद्धैकादश्यां पूर्वाह्नकाले प्रथमपौरुष्यां महसेनवनोद्यानदेशे क्षेत्रेऽनन्तरः सामायिकनिर्गमः शेषक्षेत्रेषु पश्चात्परम्परनिर्गमः * ।।७३४ ।। भावनिर्गमद्वारमाह -
* खइयंमि वट्टमाणस्स निग्गयं भयवओ जिणवरस्स । भावे खओवसमियंमि वट्टमाणेहिं तं गहियं ।।७३५ ।।
*****
'भावे' इति पदं 'खइयंमि' इत्यत्रापि योज्यम् । क्षायोपशमिके भावे वर्तमानैस्तत्सामायिकमन्यच्च श्रुतं गृहीतम् । प्रणिपत्य या पृच्छा सा निषद्या एताभिस्तिसृभिर्निषद्याभिर्गोतमस्वामिना भगवन्मुखात् 'उपन्नए इ वा विगमए वा धुवे इ वा' एतत् श्रुतमातृकारूपं पदत्रयं गृहीत्वा द्वादशाङ्गी निर्ममे । 'तओ भगवं अणुन्नं करेइ सक्को य दिव्वं वइरमयं थालं दिव्वचुन्नाणं भरेऊण सामिमुवागच्छइ । ताहे सामी सीहासणाओ उट्ठित्ता पडिपुन्नं मुद्धिं केसराणं गिन्हइ'। पुरः पश्चाञ्च सुगन्धिचूर्णभणनात् 'केसरा' अप्यत्र चूर्णरूपा एव ज्ञेयाः । ताहे गोअमसामिप्पमुहा इक्कारस वि गणहरा ईसि ओणया परिवाडीए ठायंति । ताहे देवा आउज्जगीयसद्दं निरुंभंति । ताहे सामी पुव्वं तित्थं गोयमसामिस्स दव्वेहिं गुणेहिं पज्जवेहिं अणुजाणामित्ति भणइ । चुन्नाणि य सीसे छुहइ । तओ देवा वि चुन्नवासं पुप्फवासं च उवारें वासंति । गणं च सुहम्मसामिस्स धुरे ठवित्ता अणुजाणइ ।' एवं सामायिकस्यार्थो भगवतो निर्गतः । सूत्रं गणधरेभ्यो निर्गतमिति ।।७३५ ।। साम्प्रतं पुरुषद्वारमाह
१. 'पुव्वन्हकालदेसंमि' खछप प प ।
*****
आ. नि. सामायिकनिर्युक्तिः
भावनिर्गमः । गाथा - ७३४
७३५
३६०