SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३५९ पदत्रयी स्पष्टा । वर्ण्यते यो वा कश्चित्पदार्थः यस्मिन् काले स वर्णकालः । वर्णनाप्रधान: कालो वर्णकालः । द्वारम् ।।७३१।। भावकालमाह - साईसपज्जवसिओ चउभंगविभागभावणा इत्थं । ओदइयाईयाणं तं जाणसु भावकालं तु ।।७३२।। आ. नि. औदयिकानां भावानां चतुर्भङ्गविभागभावना अत्र सादिसपर्यवसितादिः कालस्तं भावकालं जानीयाः ।।७३२।। इह केन * सा. नि. कालेनाधिकार इत्याह - । सामायिक* इत्थं पुण अहिगारो पमाणकालेण होइ नायव्यो । खित्तंमि कमि काले विभासियं जिणवरिंदेण ।।७३३।।। निर्गमकालइह प्रमाणकालेनाधिकार इत्युक्तम्, पूर्वं 'दव्वे अद्ध अहाउय' इति द्वारगाथायां झ६६०ट 'पगयं तु भावेण मित्युक्तमिति विरोधः, उच्यते, * द्वारम् । क्षायिकभावस्थेन स्वामिना प्रमाणकाले च पूर्वाह्न सामायिकं भाषितमित्यविरोधः । 'उद्देसे निद्देसे' इति द्वारगाथाद्वयस्य ४०-१४१ट * गाथा* व्याख्यातं कालद्वारम् । पृच्छकः क्षेत्रं कालविशेषं वाऽजानन् प्रश्नमाह - 'खित्तमि कमि काले विभासियं 'जिणवरिंदेणं?' ।।७३३।। * ७३२-७३३ उत्तरमाह - ३५९ *१. 'जिणवरिंदेहिं' प. प. ख ल । **
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy