________________
:**********
आ. नि.
३५८
आवश्यक- एतच्च सोपक्रमायुषामेव न निरुपक्रमायुषाम्, इत्युपक्रमकालः ।।७२५-७२६ ।। अथ प्रशस्तदेशकालमाह - नियुक्तिः निद्भूमगं च गाम महिलाथूभं च सुनयं दटुं । नीयं च कागा उलिंति जाया भिक्खस्स हरहरया ।।७२७ ।। श्रीतिलका- * 'महिलास्तूपं' च कूपतटम्, 'उलिंति' प्रत्यवपतन्ति, जाता भैक्षस्य 'हरहरता' आर्षत्वात् प्रस्ताव इत्यर्थः ।।७२७ ।।
सा.नि. चार्यलघुवृत्तिः * अप्रशस्तदेशकालमाह -
सामायिक* निम्मच्छियं महुं पायडो निही खज्जयावणो सुन्नो । जा यंगणे पसुत्ता पउत्थवईया य मत्ता य ।।७२८।।
निर्गमएतेषां सर्वेषां देशकालग्रहणं प्रति प्रस्तावः । द्वारम् । कालकालमाह-कालस्य मरणस्य काल: कालकालः ।।७२८ ।। अथवा -
कालद्वारम्। कालेण कओ कालो अम्हं सज्झायदेसकालंमि । तो तेण हओ कालो अकालि कालं करतेण ।।७२९।।
गाथा-७२७'कालेन' शुना कृतः कालो' मरणं अस्माकं 'स्वाध्यायदेशकाले' स्वाध्यायस्थाने स्वाध्यायसमये च । ततस्तेन हत: 'काल:' स्वाध्याया) * * गृहीतः काल: प्रादोषिकादिः, अकालेऽप्रस्तावे कालं मरणं कुर्वता । द्वारम् ।।७२९ ।। प्रमाणकालमाह - * दुविहो पमाणकालो दिवसपमाणंच होइ राई य । चउपोरि (ग्र० ४०००)सीओ दिवसो राई चउपोरिसीचेव ।।७३०।।* भवति 'रात्रिश्च' रात्रिप्रमाणं च । शेषं स्पष्टम् । द्वारम् ।।७३०।। वर्णकालमाह -
३५८ पंचन्हं वन्नाणं जो खलु वन्त्रेण कालओ वनो । सो होइ वनकालो वत्रिजइ जो व जं कालं ।।७३१।।
****
७३१
K******
*********