________________
華華華華
आ. नि. सा. नि.
*
आवश्यक- दण्डकशशस्त्ररज्जवः, अग्न्युदकयो: पतनम्, विषम्, 'व्याला:' सर्पाः, शीतोष्णम्, अरतियं क्षुत्पिपासा, व्याधिश्च, मूत्रपुरीसनिरोधः नियुक्तिः *जीर्णाऽजीणे च भोजनम्, बहुशः 'घर्षणं' चन्दनस्येव, 'घोलनं' अङ्गुष्ठाङ्गुलिभ्यां यूकाया इव, 'पीडनमि'क्ष्वादेरिव, आयुष * श्रीतिलका- * उपक्रमहेतुत्वादुपक्रमा एते, कारणे कार्योपचारात् । यथा तन्दुलान् वर्षति पर्जन्यः । यथा चाऽऽयुघृतम् (द्वारम्)। आहारे सत्यसति वा * चार्यलघुवृत्तिः * आयुः क्षीयते - ३५७
सामायिक* बटुरेको दिने कृत्वा वारा अष्टादशाऽशनम् । शूलेन म्रियते स्माशु मृतश्चान्यः क्षुधा पुनः ।।१।। (द्वारम्) । दृग्वेदनादिभिर्जाता भूयांसोऽपि *
निर्गमकालद्वारे * गतायुषः । (द्वारम्) । विद्युदाधुपघाताच्च श्रूयन्ते बहवो मृताः ।।१।। (द्वारम्)
यथायुष्कोपस्पर्शोऽप्यायुःक्षयाय स्याद्यथा स्वग्विषभोगिनः । स्त्रीरत्नस्येव संस्पर्शो यदि वा चक्रवर्तिनः ।।
क्रमकालः। ब्रह्मदत्ते मृतिं प्राप्ते द्वादशे चक्रवर्तिनि । स्त्रीरत्नं तत्सुतोऽवादीदोगान् भुव मया सह ।२।
गाथा-७२६ तयोक्तं न मम स्पर्शः सह्यते चक्रिणं विना । तं प्रत्याययितुं वाजी मुखाद्यावत्कटीं तया ।३। स्पृष्टः करेण तत्कालं गलद्रेतःक्षयान्मृतः । तथाप्यप्रत्यये तस्य कृत्वा लोहमयं नरम् ।४। परिरेभे ससंरम्भं तदैवाशु व्यलीयत । ततोऽभूत्प्रत्ययस्तस्य दृष्टं को वा न मन्यते ।५ । (द्वारम्)
३५७ प्राणापानानुरोधेऽपि मृत्युर्भवति देहिनाम् । यज्ञादौ मार्यमाणानां छागानामिव याज्ञिकैः ॥१॥ (द्वारम्) ।
21
詳辭離峰樂樂樂聽