SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ३५५ तत्स्वरूपं च वणिजः कथितं सोऽपि तत्क्षणात् । एकोऽपि प्राप पञ्चत्वमेवं प्रेम्णाऽऽयुषः क्षयः ॥५॥ भयाऽध्यवसानेनाऽप्यायुः क्षीयते यथा - नगरी द्वारवत्यासीत्सर्वस्वर्णमयालया । अन्तः समुद्रमौर्वाग्निभ्रेजे यत्प्रतिबिम्बवत् ।१। जेतुं पौराङ्गनास्येन्दून् यत्र स्वप्रतिपन्थिनः । सचन्द्रसेनश्चन्द्रोऽस्थात् शालशीर्षावलीमिषात् ॥ २ ॥ वासुदेवोऽभवत्तत्र वसुदेवनृपाङ्गजः । देवकीकुक्षिकासारकलहंसः क्षितीश्वरः ।३। द्विषः पौरुषवन्तोऽपि यद्वलैरबलाः कृताः । सृष्टिव्यत्यासकरणाज्जग्ये स्रष्टाऽपि तैः स्फुटम् ॥४॥ स्तनं स्तनन्धयं धापयन्तीं स्त्रीं वीक्ष्य काञ्चन । अधृतिं देवकी चक्रे पृष्टाऽरिष्टारिणा क्षणात् ॥५॥ धृतिं किं विधत्सेम्ब ! तयोक्तं जात ! जातु मे । तनूजेन न वक्षोजपयः केनाऽप्यपीयत ॥६॥ वासुदेवोऽवदन्मातर्मा कार्षीस्त्वमिहाऽधृतिम् । कारयिष्यामि ते पुत्रप्राप्तिमाराध्य देवताम् ॥७। देवाताराधिताऽवादीद्दिव्यः सूनुर्भविष्यति । अभूच्च तनुभूस्तस्या नान्यथा देवतावचः ॥८। गजसुकुमाल इति नाम चक्रे कृतोत्सवम् । सुतां सोमिलविप्रस्य स युवा पर्यणाय्यत ॥९॥ १. 'एषोऽपि प प ल । २ 'भेजे' ल प प छ । चन्द्रा एव सेना सा चन्द्रसेना, तया सह वर्त्तते यः सः सचन्द्रसेनश्चन्द्रः । ************* ************** *********** आ. नि. सामायिकनिर्गमकालद्वारे यथायुकोप क्रमकालः । गाथा - ७२४ ३५५
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy