SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ KHO आवश्यक- यत्कारणं यन्निमित्तमुपसम्पन्नस्तत्कारणमपूरयन् भवति तदा 'सारणा' नोदना कार्या, अविनितस्य विसों वा । अथवा 'समाणियंमी' नियुक्तिः समाप्तिं नीते कार्ये उपसम्पनिमित्ते स्मारणा क्रियते यथा समाप्तं त्वत्कार्यं विसों वेति ।।७२० ।। गृहस्थोपसम्पदमाह - श्रीतिलका आ. नि. * इत्तरियपि न कप्पइ अविदिन्नं खलु परुग्गहाईसु । चिट्ठित्तु निसीइत्तुव तइयव्वयरक्खणट्ठाए ।।७२१।। चार्यलघुवृत्तिः सा. नि. ३५३ 'इत्तरियंपि' अल्पकालावस्थानमपि । उक्ता दशधा सामाचारी ।।७२१।। उपसंहारमाह - सामायिकएवं सामायारी कहिया दसहा समासओ एसा । संजमतवड्वगाणं निग्गंथाणं महरिसीणं ।।७२२।। के निर्गमकालद्वारे स्पष्टा ।।७२२।। एतस्याः फलमाह - यथायुष्कोप क्रमकालः। एवं सामायारिं झुंजता चरणकरणमाउत्ता । साहू खवंति कम्मं अणेगभवसंचियमणंतं ।।७२३।। गाथा-७२१स्पष्टा । सामाचारी समाप्ता । पदविभागसामाचारी छेदग्रन्थेभ्यो ज्ञेया । उक्तः सामाचार्युपक्रमकालः ।।७२३ ।। ७२४ यथायुष्कोपक्रमकालमाह - अज्झवसाणनिमित्ते आहारे वेयणा पराघाए । फासे आणापाणू सत्तविहं झिज्जए आउं ।।७२४।। ३५३ 華擎華諜準準準準準準準 【紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧默默淡然紫紫紫慧;
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy