SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * व्यवहारनयबलातिशयलक्षणां व्यवस्थाम् । यद्येवं ज्येष्ठान्वन्दयतः सुतरां कनिष्ठस्याशातनैवेत्याह - नियुक्तिः * इत्थ उ जिणवयणाओ सुत्तासायणबहुत्तदोसाउ । भासंतिगजिट्ठस्स उ कायव्वं होइ किइकम्मं ।।७१७।। श्रीतिलका आ. नि. _ 'अत्र तु' श्रुतव्याख्याप्रस्तावे जिनवचनात् । अवन्दने सूत्राऽऽशातनादोषबहुत्वात् भाषमाणज्येष्ठस्य कृतिकर्म कर्तव्यमेव भवति । उक्तो * चार्यलघुवृत्तिः सा. नि. ३५२ * ज्ञानोपसम्पद्विधिः । एवं दर्शनोपसम्पद्विधिरपि ज्ञेयः ।।७१७ ।। चारित्रोपसम्पद्विधिमाह - सामायिकदुविहा य चरित्तंमी वेयावचे तहेव खमणे य । नियगच्छा अन्नंमि उ सीयणदोसाइणा हुंति ।।७१८।। * निर्गमकालद्वारे निजगच्छादन्यस्मिन् गच्छे उपसम्पद्भवति, स्वगच्छस्य सीदद्दोषादिना ।।७१८ ।। तथा - । * उपक्रम काले दशधाइत्तरियाइविभासा वेयाव_मि तहय खमणे य । अविगिट्ठविगिटुंमि य गणिणा गच्छस्स पुच्छाए ।।७१९ ।। सामाचारी। * इह गणिना आचार्येण वैयावृत्त्यकर: क्षपको वा विकृष्टतपाः मासक्षपकादिः, अविकृष्टतपाः चतुर्थषष्ठाष्टमकारी उपसम्पद्यमानः इत्वरो * * यावत्कथिको वा गच्छं पृष्ट्वा 'विभाषा' विकल्पः, कोऽर्थः ? विचार्याऽऽत्मगुणहेतुर्धर्तव्यः ।।७१९ ।। चारित्रोपसम्पद्विधिविशेषमाह - * उपसंपन्नो जं कारणं तु तं कारणं अपूरंतो । अहवा समाणियमी सारणया वा विसग्गो वा ।।७२०।। ३५२ गाथा ७१७-७२० 謙謙謙謙謙謙謙染 * * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy