SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३५१ ******** आसायणावि नेवं पडुच जिणवयणभासियं जम्हा । वंदणयं रायणिओ तेण गुणेपि सो चेव ।।७१४ ।। घोर्ज्येष्ठं वन्दयतोऽपि नैवमाशातना । यस्माज्जिनवचनभाषितं 'प्रतीत्य' आश्रित्य वन्दनकम्, तेनार्हद्वचनव्याख्यानलक्षणेन गुणेन स एव लघुरपि रत्नाधिकः ।।७१४ । । प्रसङ्गतो वन्दनविषये निश्चयव्यवहारावाह न वओ इत्थ पमाणं न य परियाओवि निच्छयमएणं । ववहारओ य जुज्जइ उभयनयमयं पुण पमाणं । । ७१५ ।। न वयः प्रमाणमत्र वन्दनकविधौ, न च 'पर्यायोऽपि' व्रताऽऽदानरूपो निश्चयमतेन । व्यवहारतस्तु युज्यते । तत उभयनयमतं प्रमाणम् ।।७१५ ।। प्रकृतमेवार्थं समर्थयन्नाह - - आ. नि. सा. नि. सामायिकनिर्गमकाद्वारे * उपक्रमकाले निच्छयउ दुन्नेयं को भावे कमि वट्टई समणो ? । ववहारओ य कीरइ जो पुव्वट्ठिओ चरित्तंमि ।।७१६।। शुभे भावे स्थितः साधुर्ज्येष्ठः स चानतिशयिना न ज्ञायते । व्यवहारतस्तु क्रियते वन्दनकं यः पूर्वं स्थितश्चारित्रे ।। ७१६ ।। भावाज्ञाने व्यवहारः प्रमाणमिति कथमुच्यते, इत्याह - भा. ववहारोऽविहु बलवं जं छउमत्थंपि वंदई अरिहा । जा होइ अणाभिन्नो जाणतो धम्मयं एयं । । १२३ ।। व्यवहारोऽपि बलवान् यतश्छद्मस्थमपि गुर्वादिकं 'अर्हन्नपि केवल्यपि वन्दते यावद्भवत्यनभिज्ञातः । जानन् धर्मतामेतां दशधासामाचारी । गाथा७१४-७१६ * भा. गाथा १२३ ३५१ * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy