________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३४८
इह चत्वारो भङ्गाः सन्दिष्टः सन्दिष्टस्योपसम्पद्यत इति प्रथमो भङ्गः शुद्धः । सन्दिष्टोऽसन्दिष्टस्य द्वितीयः । असन्दिष्टः सन्दिष्टस्य तृतीयः । असन्दिष्टोऽसन्दिष्टस्य चतुर्थः ।।७००।। वर्तनादिस्वरूपमाह -
अथिरस्स पुव्वगहियस्स वत्तणा जं इहं थिरीकरणं । तस्सेव पएसंतरनट्ठस्सऽणुसंधणा घडणा ।।७०१।। गहणं तप्पढमतया सुत्ते अत्थे य तदुभए चेव । अत्थगहणंमि पायं एस विही होइ नायव्वो ॥७०२।। स्पष्टे । नवरं 'एष विधिर्वक्ष्यमाणः । प्रायो ग्रहणात् कश्चित् प्रमार्जनादिः सूत्रग्रहणेऽपि ज्ञेयः ।।७०१-७०२।। तमेवाह - मजणनिसिजअक्खा किइकमुस्सग्ग वंदणं जितु । भासंतो होइ जिट्ठो न उ परियारण तो वंदे ।।७०३।। एतद्द्वारगाथाव्याख्यां गाथाभिरेवाह - ठाणं पमज्जिऊणं दुन्नि निसिज्जा य हुंति कायव्वा । इक्का गुरुणो भणिया बीया पुण होइ अक्खाणं ।।७०४।। स्पष्टा ।।७०४।। कृतिकर्मव्याख्यामाह - दो चेव मत्तगाइं खेले तह काययाइ बीयं तु । जावइया उ सुणंती सव्वेवि य ते उ वंदंति ।।७०५।।
आ. नि. सा. नि. सामायिकनिर्गमकालद्वारे उपक्रमकाले
दशधासामाचारी। गाथा-७०१
७०५
३४८