________________
来举举染染
आवश्यक- * कृतिकर्म वन्दनकम्, तद्द्वारे एव च श्लेष्मत्यागार्थ कायिक्यर्थ वा गुरोरुत्थितस्य व्याख्याभङ्गः स्यात् । अतो मात्रकद्वयं कार्यमिति * नियुक्तिः ॐ भणितम् ।।७०५ ।। कायोत्सर्गव्याख्यामाह - श्रीतिलका
आ. नि. * सब्वेवि काउस्सग्गं करंति सव्वे पुणोऽवि वंदंति । नासन्ने नाइदूरे गुरुवयणपडिच्छगा हुंति ।।७०६।। चार्यलघुवृत्तिः
सा. नि. ३४९
* विघ्नविघातायाऽनुयोगप्रारम्भे कायोत्सर्ग सर्वे श्रोतारो गुरवश्च कुर्वन्ति । अनन्तरं सर्वे श्रोतारः पुनरपि वन्दन्ते, वाचनाकाष्ठासन सन्देशनार्थम्, * सामायिक* ततो नात्यासन्ने नातिदूरे आसीना गुरुवचनप्रतीच्छका भवन्ति, शृण्वन्तीत्यर्थः ।।७०६ ।। श्रवणविधिमाह -
निर्गमकालद्वारे * निहाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं ।।७०७।।
उपक्रमकाले
दशधा* अभिकखंतेहिं सुहासियाई वयणाई अत्थसाराई । विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ।।७०८।।
सामाचारी। स्पष्टे । नवरं 'भक्तिबहुमाणपुव्वं' भक्तिर्बाह्यप्रतिपत्तिरूपा, बहुमानो हार्दी प्रीतिः । 'हरिसागएहिं हरिसं जणंतेहिं' गुरोः परितोषं *
गाथा* जनयद्भिः ।।७०७-७०८।। किमित्येवं श्रूयते इत्याह -
७०६-७०९ * गुरु परितोसगएणं गुरुभत्तीए तहेव विणएणं । इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति ।।७०९।।
३४९ गुरुपरितोषगतेन 'गमनं गतौ' गुरोः परितोषगमनेन हेतुना अथवा गुरुशब्दात्प्राकृतत्वात्तृतीयालोपे, गुरुणा परितोषगतेन सता । शेषं *
*
*