________________
******
आवश्यक
यदि यूयमादिशत तदिदं करोमीति । पाठान्तरं वा 'पुव्वनिउत्तेण पडिपुच्छा' प्रातस्त्वयाऽमुकग्रामे गन्तव्यमिति सन्ध्यायां नियुक्तेनाऽपि पुनः निर्युक्तिः प्रातर्गुरोः प्रतिपृच्छा कार्या । कुतः ? कदाचित्तत्कार्यं एवमेव निःप[प]न्नं स्यात् कार्यान्तरं वा गुरुरादिशेत् । द्वारम् । पूर्वगृहीतेनाऽन्नादिना श्रीतिलकासाधूनां छन्दना कार्या, गृह्णन्त्वेतदिति द्वारम् । अगृहीतेन तु निमन्त्रणा, यथेदं वो योग्यमाऽनयामीति द्वारम् । । ६९७ ।। उपसम्पद्द्वारमाह चार्यलघुवृत्तिः
३४७
संपया यतिविहा नाणे तह दंसणे चरित्ते य । दंसणनाणे तिविहा दुविहा य चरित्तअट्ठाए ।।६९८ ।। उपसम्पत्, गुरुनिश्राश्रयणम्, यथा ज्ञानदर्शनचारित्राद्यर्थं युष्मानमाश्रित इति । । ६९८ । । ज्ञानदर्शनयोस्त्रिविधेत्युक्तम्, तदाह - वत्तणा संघणा चेव गहणं सुत्तत्थतदुभए । वेयावचे खवणे काले आवकहाइ य । । ६९९ ।।
वर्तन - सूत्रस्य गुणनम्, सन्धना विस्मृतस्य योजनम्, ग्रहणं नवस्य, एतत् त्रितयं सूत्रार्थोभयविषयम् । एवं ज्ञाने नवभेदाः । दर्शनेऽपि दर्शनप्रभावनाशास्त्रविषयास्त एव द्रष्टव्याः । चारित्रोपसम्पद् द्विधा वैयावृत्त्यविषया क्षपणविषया च । कालतो यावत्कथिका चकारादित्वरा च ।। ६९९ ।। पुनर्विशेषमाह
'संदिट्ठमसंदिट्ठस्स चेव संपज्जइ उ एमाई । चउभंगो इत्थं पुण पढमो भंगो हवइ सुद्धो ।।७००।।
१. संदिट्ठो संदिट्ठस्स' प ल ।
***********
-
आ. नि.
सा. नि. सामायिक* निर्गमकालद्वारे उपक्रमकाले
********
दशधासामाचारी ।
गाथा-६९८
७००
३४७