________________
M
आवश्यक- अमुमर्थं भाष्यकारोप्याह - नियुक्तिः भा. आवस्सियं च नितो जं च अइंतो निसीहियं कुणइ । सिजानिसीहियाए निसीहिया अभिमुहो होइ ।।१२०।।*
आ. नि. श्रीतिलका
* सा.नि. शय्यैव नैषेधिकी शय्योनषेधिकी तद्विषये निषिद्धातिचारं शरीरमपि नैषेधिकी, तया अभिमुखो भवति । नैषेधिकी कस्य भवतीत्याह - चार्यलघुवृत्तिः
सामायिक३४६
भा. जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ । अनिसिद्धस्स निसीहिय केवलमित्तं हवइ सहो ।।१२१।। * निर्गमकालद्वारेअनिषिद्धस्याऽनुपयुक्तस्यागच्छतो नैषेधिकी केवलं शब्दमानं भवति । अत्राप्यनयोरेकार्थत्वमाह -
* उपक्रमकाले भा. आवस्सयंमि जुत्तो नियमनिसिद्धत्ति होइ नायव्वो । अहवावि निसिद्धप्पा नियमा आवस्सए जुत्तो ।।१२२।।*
दशधा
सामाचारी। 'आवश्यके' मूलगुणादौ युक्तो नियमेन निषिद्धोऽतिचारनिषेधवान् भवति ज्ञातव्यः । अथवापि निषिद्धात्मा नियमादावश्यके युक्त एव, *
गाथा-६९७ * इत्यावश्यकीनषेधिक्योर्विषयभेदेऽप्येकार्थत्वम् । द्वारम् । आपृच्छादिद्वारचतुष्टयमाह -
भा. गाथा आपुच्छणा उ कज्जे पुवनिसिद्धेण होइ पडिपुच्छा । पुवगहिएण छंदण निमंतणा होअगहिएण ।।६९७।। १२०-१२२
कार्ये सति गुरोरापृच्छा कार्या, प्रभो ! इदमहं करोमीति । द्वारम् । गुरुणा प्राग्निषिद्धं यत्कार्य पश्चात्तत्कर्तुकामेन प्रतिपृच्छा कार्या । प्रभो ! ३४६ *१. 'निषेधिको' ल, । २. 'निषेधिको' ल, छ प ।
****
**********