SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ३४४ जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोवि । तइओ य तहक्कारो न दुल्लहा सोग्गई तस्स ।।६९० ।। स्पष्टा । द्वारम् ।।६९०।। आवश्यकीनैषेधिकीद्वारद्वयमाह आवस्सियं च नितो जं च अइंतो निसीहियं कुणइ । एयं इच्छं नाउं गणिवर ! तुब्भंतिए निउणं ।।६९१ ।। ‘निंतो’ निर्गच्छन् ।‘अयंतो’ आगच्छन् । 'एयं इच्छं नाउं' एतदिच्छामि ज्ञातुम्, स्पष्टं शेषम् ।। ६९१ ।। इति शिष्येण पृष्टे आचार्य आह - आवस्सियं च निंतो जं च 'नियंतो निसीहियं कुणइ । वंजणमेयं तु दुहा अत्थो पुण होइ सो चेव ।।६९२ ।। व्यञ्जनमेवैतद्विधा, अर्थः पुनः स एव भवति । अवश्यं कर्तव्या क्रिया आवश्यकी । निषिद्धातिचारस्य च क्रिया नैषेधिकी साप्यावश्यक्येव नाऽर्थभेदः । तर्हि भेदोक्तिः कथं ? गतिस्थितिक्रियाभेदादेव । गतिक्रियायामावश्यकी स्थितिक्रियायां नैषेधिकी कार्या ।।६९२।। गतिस्थित्योर्यतेः किं श्रेय इत्याह - - आ. नि. सा. नि. सामायिकनिर्गमकालद्वारे * उपक्रमकाले दशधा सामाचारी । * गाथा ६९० ६९३ ३४४ एगग्गस्स पसंतस्स न हुंति इरियाइया गुणा हुंति । गंतव्वमवस्सं कारणंमि आवस्सिया होइ ।।६९३।। एकाग्रस्य प्रशान्तस्य तिष्ठतो न भवन्तीर्यादयः संयमात्मविराधनारूपा दोषाः, किन्तु गुणाः स्वाध्यायध्यानादयो भवन्ति । तर्हि साधुना 'अयंतो' प छ । ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy