________________
आ. नि.
आवश्यक- 'मित्ति मिउमद्दवत्थे 'छ' ति य दोसाण छायणे होइ । 'मित्ति य मेराय ठिओ 'दु'त्ति दुगंछामि अप्पाणं ।।६८६॥ नियुक्तिः
'क'त्ति कडं मे पावं 'ड' ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ।।६८७।। श्रीतिलकाचार्यलयवत्तिः मृद्वर्थः कायनम्रता, मार्दवार्थो भावनम्रता । 'डपडिप' सङ्घाते डेपयामि सम्यग् घातयामि । शेषं कंव्यम् । द्वारम् ।।६८६-६८७॥ सा.नि. ३४३ *तथाकारमाह -
सामायिककप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । संजमतवडगस्स उ अविगप्पेणं तहक्कारो ।।६८८।।
निर्गमकालद्वारे कल्पाकल्पे 'परिनिष्ठितस्य' ज्ञाननिष्ठां प्राप्तस्य, स्थानेषु महाव्रतरूपेषु पञ्चसु स्थितस्य संयमतपोभ्यामाढ्यस्य अविकल्पेन निश्चयेन *
उपक्रमकाले
दशधातथाकारः तदुक्ते तथेति भणनम् ।।६८८।। तथाकारविषयमाह -
सामाचारी। वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाय । अवितहमेयंति तहा पडिसुणणाए अ तहक्कारो ।।६८९।।
गाथा-६८६'वाचना' सूत्रदानरूपा तस्याः प्रतिश्रवणायाम्, 'उपदेशे' सामाचार्यादेः, 'सूत्रार्थकथनायां' व्याख्याने अवितथमेतदिति तथा प्रतिश्रवणायां प्रतिप्रच्छने । सति श्रवणायां आचार्यकथितोत्तराऽऽकर्णनायां तथाकार: कार्य: ।।६८९॥ इच्छाकारादिप्रयोक्तुः फलमाह -
३४३ 4. सिद्धहेमधातुपाठे 'डपि (१८२९) डिपि (१८३०) सङ्घाते' धातुरात्मनेपदः ।
६८९