________________
*****
आवश्यक- * जइवि पडिक्कमियव्वं अवस्स काऊण पावयं कम्मं । तं चेव न कायव्वं तो होइ पए पडिक्वंतो ।।६८३।। नियुक्तिः
'प्रतिक्रमितव्यं' मिथ्यादुःकृष्कृतं दातव्यम् । ‘पदे' उत्सर्गपदे ।।६८३।। यथा मिथ्यादुःकृष्कृितं सुदत्तं भवति तथाह - श्रीतिलका
आ. नि. .* जं दुक्कडंति मिच्छा तं भुजो कारणं अपूरंतो । तिविहेण पडिक्वंतो तस्स य खलु दुक्कडं मिच्छा ।।६८४।। सा.नि. ३४२ * यत् दुःकृष्कृतं येन कारणेन कृतं तत्कारणं भूयः 'अपूरयन्' अकुर्वन् अनाचरन् तद्दुःकृष्कृतं मिथ्येति करोति, विफलं करोति । सामायिक
* त्रिविधेन मनोवाक्कायरूपेण प्रतिक्रान्तो दुःकृष्कृतकारणकरणानिवृत्तः, तस्य खलु दुःकृष्कृतं मिथ्यादु:कृष्कृतं सुदत्तं भवति निर्गमकालद्वारे *॥६८४।। यस्य तु सुदत्तं न भवति तमाह -
उपक्रमकाले
दशधा* जं दुक्कडंति मिच्छा तं चेव निसेवइ पुणो पावं । पञ्चक्खमुसावाई मायानियडीपसंगो य ।।६८५।।
सामाचारी। * यः दुःकृष्कृितं यत् किञ्चित् पापमनुष्ठितं 'तन्मिथ्या' तस्य मिथ्यादुःकृष्कृितमस्तु इत्युक्त्वापि तदेव निषेवते पुनः पापं * गाथा-६८३प्रत्यक्षमृषावादी । 'मायानियडीपसंगो य' मायायाः सकाशान्निकृतिर्निकारोऽन्यत्करणं तत्प्रसङ्गस्तत्प्राप्तिस्तस्य स्यात् । तस्य ।
६८५ मिथ्यादुःकष्कृितं न सुदत्तम् ।।६८५।। मिथ्यादुःकृष्कृिताक्षरार्थमाह -
३४२ *१. 'दुःकृतकरणान्निवृत्तः' इति प, प ।
****