________________
आवश्यक- एएहिं कारणेहिं तुंबभूओ य होइ आयरिओ । वेयावचं न करेड़ कायव्वं तस्स सेसेहिं (प्र)।२। नियुक्तिः
जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज़ा । न हु तुंबंमि विणटे अरया साहारया हुँति /प्र/३। श्रीतिलका
आ. नि. चार्यलघुवृत्तिः
आचार्ये वैयावृत्त्यव्यग्रे सूत्रार्थयोरचिन्तनेन नाशः स्यात् । 'आदेशः' प्राघुणकस्तस्य, वृद्धशैक्षग्लानबालक्षपकानां स्मारणावारणादिश्चिन्ता * मान
*न स्यात् । वादिनि ऋद्धिमति वा आगते सति, पानकाद्यर्थगते आचार्य लघुत्वं अनृद्धिकाश्चैते प्रव्रजिता इति जनापवादः । शेषं स्पष्टम् । ३४१
सामायिक'इच्छाकारेण तव प्रथमालिकामहमानयामी'त्युक्त्वा गतो न लभते तदा का निर्जरेत्याह -
निर्गमकालद्वारे वेयावझे अब्भुट्ठियस्स सद्धाइ काउकामस्स । लाभो चेव तवस्सिस्स होइ अद्दीणमणसस्स ।।६८१।।
उपक्रमकाले
दशधाअलाभेऽप्यदीनमनसः साधोनिर्जरालाभ एव ।।६८१।। मिथ्याकारमाह -
सामाचारी। संजमजोए अब्भुट्ठियस्स जंकिंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ।।६८२।।
गाथा-६८१* 'संयमयोगे' समितिगुप्त्यादिकेऽभ्युत्थितस्य सतः साधोर्यत्किञ्चिद्वितथमाचरितं आचरणं भवति, मिथ्या एतदिति विज्ञाय 'मिच्छत्ति' * * कायव्वं' तस्य मिथ्यादुःकृष्कृतं दातव्यमित्यर्थः ।।६८२।। उत्सर्गमाह -
३४१
****
६८२