SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आवश्यक- एएहिं कारणेहिं तुंबभूओ य होइ आयरिओ । वेयावचं न करेड़ कायव्वं तस्स सेसेहिं (प्र)।२। नियुक्तिः जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज़ा । न हु तुंबंमि विणटे अरया साहारया हुँति /प्र/३। श्रीतिलका आ. नि. चार्यलघुवृत्तिः आचार्ये वैयावृत्त्यव्यग्रे सूत्रार्थयोरचिन्तनेन नाशः स्यात् । 'आदेशः' प्राघुणकस्तस्य, वृद्धशैक्षग्लानबालक्षपकानां स्मारणावारणादिश्चिन्ता * मान *न स्यात् । वादिनि ऋद्धिमति वा आगते सति, पानकाद्यर्थगते आचार्य लघुत्वं अनृद्धिकाश्चैते प्रव्रजिता इति जनापवादः । शेषं स्पष्टम् । ३४१ सामायिक'इच्छाकारेण तव प्रथमालिकामहमानयामी'त्युक्त्वा गतो न लभते तदा का निर्जरेत्याह - निर्गमकालद्वारे वेयावझे अब्भुट्ठियस्स सद्धाइ काउकामस्स । लाभो चेव तवस्सिस्स होइ अद्दीणमणसस्स ।।६८१।। उपक्रमकाले दशधाअलाभेऽप्यदीनमनसः साधोनिर्जरालाभ एव ।।६८१।। मिथ्याकारमाह - सामाचारी। संजमजोए अब्भुट्ठियस्स जंकिंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ।।६८२।। गाथा-६८१* 'संयमयोगे' समितिगुप्त्यादिकेऽभ्युत्थितस्य सतः साधोर्यत्किञ्चिद्वितथमाचरितं आचरणं भवति, मिथ्या एतदिति विज्ञाय 'मिच्छत्ति' * * कायव्वं' तस्य मिथ्यादुःकृष्कृतं दातव्यमित्यर्थः ।।६८२।। उत्सर्गमाह - ३४१ **** ६८२
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy