SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३४० वर्षास्वपि न तिम्यामि हसामि चाऽऽरमामि च । अन्दोलयामि दोलास्थाऽधुनापि सुरभाविव ।१०। मनुष्यस्येव ते हस्तौ विज्ञानं हृदयेऽपि च । सर्वं निरर्थकं मूर्ख ! जीवितं ते तथा वृथा ।११। मेघधाराप्रहारान् यत् सहसे त्वं निराश्रयः । वानर ! त्वय्यसुखिनि लभेऽहमपि नो धृतिम् ।१२। सकृदुक्तः स्थितस्तूष्णीं द्विनिरुक्तोऽथ सोऽकुपत् । तमारुह्य तरुं वेगादभाङ्क्षीत्सुगृहागृहम् ।१३। ऊचे मे महती त्वं न न स्निग्धा वा सुहृन्न वा । सुगृहे ! विगृहा तिष्ठ परतप्तिं करोषि यत् ।१४। एवं त्वमपि हे साधो!ऽस्माकमेवाऽसि ढौकितः । निर्जराऽन्याऽपि मे गाढा भ्रश्येऽहमनया तत: ।१५। वणिक् यथेको वर्षासु स्वयमाच्छादयद् गृहम् । कार्पण्यान ददौ मूल्यं हट्टलाभाद् बहोच्युतः ।१६।। द्वितीयचछादयामास दत्वा मूल्यं यथोचितम् । स्वयं व्यवहरन्मूल्याल्लाभोऽभूत्रिचतुर्गुणः ।१७। वैयावृत्त्यमहं कुर्वे स्वयं चेत्तदचिन्तनात् । भवेत् सूत्रार्थनाशस्तन्नाशे नाशोऽखिलस्य मे ।१८। ।।६८०।। अमुमेवार्थमाह - 'सुत्तत्थेसु अचिंतण आएसे वुड्सेहगगिलाणे । बाले खमगे वाई इड्डीमाई अणिड्डी य /प्र/।१। *१. च रमामि च प, प, ल, । २. 'सुखिते' प. प. प. : 'सुखिने' ल, ख छ । • सुरभिः वसन्तः, तत्र । * अन्यकर्तृकोः इमाः प्रक्षिप्ता अत्र । आ. नि. * सा.नि. सामायिकनिर्गमकालद्वारे उपक्रमकाले दशधासामाचारी। गाथा-६८० ************ ३४०
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy