________________
**
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३३९
स्पष्टोऽक्षरार्थः । भावार्थः कथाभ्यो ज्ञेयः । ताश्चेमा: - एकस्यास्ति मुनेवैयावृत्त्ये लब्धिः परं न तत् । करोति बालवृद्धानामाचार्यभणितोऽभणत् ।१। कुर्वेऽहमर्थितः किं न गुरुः प्रोवाच हे मुने! । त्वमेवमर्थनाकाङ्क्षी मरुकस्य मिलिष्यसि ।। यथैको मरुक: क्वापि स्वज्ञानमदगर्वितः । दानार्थमूर्जराकायां राजादावुद्यते जने ।३।' न तत्र याति याहीति भार्यया भणितोऽप्यवक् । एकं शूद्रस्वमादास्ये द्वितीयं यामि तद्गृहे ।४। दास्यत्यानीय सोऽत्रैव यस्य कार्य भविष्यति । यावजीवं दरिद्रोऽभूदेवं गर्वेण स द्विजः ।५। त्वमप्यभ्यर्थनाकाङ्क्षी तद्वन्नाऽऽप्स्यसि निर्जराम् । सोऽवदद्वित्थ यद्येवं स्वयं कुरुथ किं न तत् ।६। आचार्य: स्माह तस्य त्वं वानरस्य सदृग्यथा । शीतवातादितो वर्षास्वेकोऽभूद्वानरस्तरो ।७। शकुनिः सुगृहोचे तं त्वं वानर ! नरो न हि । अपार्थो ते भुजादण्डौ स्वाश्रयं न करोषि यत् ।८। छित्वाऽऽनीय तृणान्यत्र शिखरान्तस्तरोः स्वयम् । कृते नीडे निवातेऽस्मिनिरुद्विग्ना वसाम्यहम् ।९।
*****%%%%%%%%
***************
आ. नि.
सा.नि. । सामायिक*निर्गमकालद्वारे उपक्रमकाले दशधासामाचारी दष्टान्तः। गाथा-६८०
३३९
*********
*. मरुकः - ब्राह्मणः । * दानार्थं 'ऊर्जराकायां' - कार्तिकपूर्णिमायां इत्यर्थः । + सुगृहा ऊचे तं ।