SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ k* * * * आवश्यक- नेरइय-तिरिय-मणुआ-देवाण अहाउयं तु जं जेण । निवित्तियमनभवे पालिंति अहाउकालो सो ।।६६४।। नियुक्तिः * आ. नि. नरकतिर्यग्मनुजदेवानां यथायुष्कम्, यद्येन निर्वतितमन्यभवे तदत्र यावत् पालयति स यथायुष्ककाल: ।।६६४।। उपक्रमकालमाह - श्रीतिलका * सा. नि. चार्यलघुवृत्तिः दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥६६५।। * सामायिक३३४ * सामाचार्या उपक्रमणं महाश्रुतादत्रानयनम्, सामाचार्युपक्रमस्तस्य कालः । यथायुष्कस्य दीर्घकालभोग्यस्याल्पकालेन क्षपणं *निर्गमकालद्वारे * उपक्रमस्तस्य काल: । सामाचारी त्रिविधा, ओघे दशधा पदविभागे । ओघः सामान्यम्, तद्रूपा सामाचारी ओघनिर्युक्तिरेव । सा च सामाचार्युप* पूर्वव्यवच्छेदं ज्ञात्वा साम्प्रतीनसाधुनिमित्तं नवमात्पूर्वात्तृतीयादाचारवस्तुनो विंशतितमादोघप्राभृतादुपक्रम्य समानीता ॥६६५ ।।* क्रमकाले दशधासम्प्रति दशधासामाचारीमाह - सामाचारी। इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ।।६६६।।* गाथा"उवसंपया य काले सामायारी भवे दसविहा उ । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ।।६६७।। ६६४-६६७ द्वारगाथे । अनयोर्व्याख्या प्रतिद्वारोपनिबद्धगाथाभिरेव करिष्यते ।।६६६-६६७ ।। तत्रेच्छाकारद्वारमाह - ३३४ ************* ********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy