________________
k*
*
*
*
आवश्यक- नेरइय-तिरिय-मणुआ-देवाण अहाउयं तु जं जेण । निवित्तियमनभवे पालिंति अहाउकालो सो ।।६६४।। नियुक्तिः *
आ. नि. नरकतिर्यग्मनुजदेवानां यथायुष्कम्, यद्येन निर्वतितमन्यभवे तदत्र यावत् पालयति स यथायुष्ककाल: ।।६६४।। उपक्रमकालमाह - श्रीतिलका
* सा. नि. चार्यलघुवृत्तिः दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥६६५।।
* सामायिक३३४ * सामाचार्या उपक्रमणं महाश्रुतादत्रानयनम्, सामाचार्युपक्रमस्तस्य कालः । यथायुष्कस्य दीर्घकालभोग्यस्याल्पकालेन क्षपणं
*निर्गमकालद्वारे * उपक्रमस्तस्य काल: । सामाचारी त्रिविधा, ओघे दशधा पदविभागे । ओघः सामान्यम्, तद्रूपा सामाचारी ओघनिर्युक्तिरेव । सा च
सामाचार्युप* पूर्वव्यवच्छेदं ज्ञात्वा साम्प्रतीनसाधुनिमित्तं नवमात्पूर्वात्तृतीयादाचारवस्तुनो विंशतितमादोघप्राभृतादुपक्रम्य समानीता ॥६६५ ।।*
क्रमकाले
दशधासम्प्रति दशधासामाचारीमाह -
सामाचारी। इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ।।६६६।।* गाथा"उवसंपया य काले सामायारी भवे दसविहा उ । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ।।६६७।।
६६४-६६७ द्वारगाथे । अनयोर्व्याख्या प्रतिद्वारोपनिबद्धगाथाभिरेव करिष्यते ।।६६६-६६७ ।। तत्रेच्छाकारद्वारमाह -
३३४
*************
********