________________
k****
आवश्यक- चेयणमचेयणस्स य दव्वस्स उ जा ठिई चउविगप्पा । सा होइ दव्वकालो अहवा दवियं तु तं चेव ।।६६१।। नियुक्तिः
चेतनाऽचेतनस्य द्रव्यस्य या स्थितिः चतुर्विकल्पा, सा भवति द्रव्यकालोऽथवा द्रव्यमेव कालो द्रव्यकाल: श्रीतिलका- *
आ. नि. *तदतिरिक्तकालस्याऽदृश्यत्वादित्येके ।।६६१।। चातुर्विध्यमाह - चार्यलघुवृत्तिः
सा.नि. गइ सिद्धा भवियाया अभविय पुग्गल अणागयद्धा य । तीयद्ध तिनि काया जीवाजीवढिई चउहा ।।६६२।। ३३३
सामायिक* देवादिगतिषु जीवाः सादिसपर्यवसानाः।१। सिद्धाः साद्यपर्यवसानाः।२। भव्याः केचन भव्यत्वेनाऽनादिसपर्यवसानाः।३। * निर्गमकाल* अभव्याश्चाभव्यत्वेनानाद्यपर्यवसानाः ।।। इति जीवस्थितिश्चतुर्विकल्पाः । पुद्गलत्वेन सादिसपर्यवसानाः १। अनागताद्धा द्वारम् ।
गाथा* सादिरपर्यवसानोऽनन्तत्वात् । अतीताद्धाऽनादिः, साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसानः । ३। 'तिन्नि कायत्ति'
६६१-६६३ *धर्माधर्माकाशास्तिकायाः अनाद्यपर्यवसानाः ।४। इत्यजीवस्थितिश्चतुर्द्धा ।।६६२।। अद्धाकालमाह -
समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छर जुग पलिया सागर उसप्पिणी परियट्टा ।।६६३।।* स्पष्टा ।।६६३।। यथायुष्ककालमाह -
३३३
********
率率率率率率率一