________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
३३२
******
*****************
मासं पाउवगया सव्वेऽवि य सव्वलद्धिसंपन्ना । वज्जरिसभसंघयणा समचउरंसा य संठाणा ।।६५९ ।।
लब्धयः आमर्षौषध्याद्याः । उक्तः सामायिकसूत्रार्थप्रणेतॄणां तीर्थकृद्गणभृतां निर्गमः । ६५९ ।। सांप्रतं सामायिकनिर्गमक्षेत्रस्याऽल्पवक्तव्यत्वात्तन्निर्गमकालद्वारमाह -
***********
आ. नि.
सा. नि. सामायिक
निर्गमकाल
द्वारम् ।
*
दव्वे अद्ध अहाउय उवक्कमे देसकालकाले य । तह य पमाणे वन्ने भावे पगयं तु भावेणं । । ६६० । । [ द्वारगाथा ] वर्तनालक्षणो द्रव्यकालः - मनुष्यक्षेत्रवर्त्ती चन्द्रसूर्यादिजनितः । समयादिरूपोऽद्धाकालः । यथायुष्ककालो देवाद्यायुष्कलक्षणः । उपक्रमकालः अभिप्रेतार्थसामीप्याऽऽनयनमुपक्रमः, सामाचारीयथायुष्कभेदाद् द्विधा । देशकालः - अभीष्टवस्तुपदार्थप्राप्त्यवसररूपः । कालो मरणम्, तस्य कालः कालकालः । अथवा कालेन शुना कृतः कालः, कालकालः । प्रमाणकालो दिवसादिलक्षणः । वर्णरूपः ६५९-६६० कालो वर्णकालः, श्यामः । भाव औदयिकादिस्तस्य कालो भावकालः । प्रकृतं तु भावेन भावकालेनाधिकार इत्यर्थः ।।६६०।। आद्यद्वारार्थमाह
गाथा
द्वारगाथा १४० पञ्चमद्वारम् ।
*****
३३२