SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः ३३२ ****** ***************** मासं पाउवगया सव्वेऽवि य सव्वलद्धिसंपन्ना । वज्जरिसभसंघयणा समचउरंसा य संठाणा ।।६५९ ।। लब्धयः आमर्षौषध्याद्याः । उक्तः सामायिकसूत्रार्थप्रणेतॄणां तीर्थकृद्गणभृतां निर्गमः । ६५९ ।। सांप्रतं सामायिकनिर्गमक्षेत्रस्याऽल्पवक्तव्यत्वात्तन्निर्गमकालद्वारमाह - *********** आ. नि. सा. नि. सामायिक निर्गमकाल द्वारम् । * दव्वे अद्ध अहाउय उवक्कमे देसकालकाले य । तह य पमाणे वन्ने भावे पगयं तु भावेणं । । ६६० । । [ द्वारगाथा ] वर्तनालक्षणो द्रव्यकालः - मनुष्यक्षेत्रवर्त्ती चन्द्रसूर्यादिजनितः । समयादिरूपोऽद्धाकालः । यथायुष्ककालो देवाद्यायुष्कलक्षणः । उपक्रमकालः अभिप्रेतार्थसामीप्याऽऽनयनमुपक्रमः, सामाचारीयथायुष्कभेदाद् द्विधा । देशकालः - अभीष्टवस्तुपदार्थप्राप्त्यवसररूपः । कालो मरणम्, तस्य कालः कालकालः । अथवा कालेन शुना कृतः कालः, कालकालः । प्रमाणकालो दिवसादिलक्षणः । वर्णरूपः ६५९-६६० कालो वर्णकालः, श्यामः । भाव औदयिकादिस्तस्य कालो भावकालः । प्रकृतं तु भावेन भावकालेनाधिकार इत्यर्थः ।।६६०।। आद्यद्वारार्थमाह गाथा द्वारगाथा १४० पञ्चमद्वारम् । ***** ३३२
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy