________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीर
३३१
बारस सोलस अट्ठारसेव अट्ठारसेव अद्वैव । सोलस सोलिगवीसा चउदस सोले य सोले य ।।६५४ ।। सर्वायुभरमाह - बाणउई चउहत्तरि सत्तरि तत्तो भवे असीई य । एगं च सयं तत्तो तेसीई पंचनउई य ।।६५५।। अत्रापि 'पंचाणउई य तेसीई' इति पाठो युज्यते ।।६५५।। अद्वत्तरिं च वासा तत्तो बावत्तरं च वासाइं । बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ।।६५६।। स्पष्टा ।।६५६।। आगमद्वारमाह - सव्वे वि माहणा जचा सव्वे अज्झावया विऊ । सव्वे दुवालसंगी य सव्वे चउदसपुग्विणो ।।६५७।। स्वल्पपूर्वाधिगमेऽपि द्वादशाङ्गित्वं स्यात्, अतः सम्पूर्णत्वार्थमुक्तं सर्वे चतुर्दशपूर्विणः ।।६५७।। परिनिर्वाणद्वारमाह - परिनिव्वुया गणहरा जीवंते नायए नव जणा उ । इंदभूई सुहम्मे य रायगिहे निव्वुए वीरे ।।६५८।। 'ज्ञातजे' श्रीवीरे ।।६५८।। तपोद्वारमाह -
गणधर
藥華藥準準準準準準举課講課準準準準準準業講講業業準
***************
वक्तव्यता।
गाथा-६५४
६५८
३३१