SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीर ३३१ बारस सोलस अट्ठारसेव अट्ठारसेव अद्वैव । सोलस सोलिगवीसा चउदस सोले य सोले य ।।६५४ ।। सर्वायुभरमाह - बाणउई चउहत्तरि सत्तरि तत्तो भवे असीई य । एगं च सयं तत्तो तेसीई पंचनउई य ।।६५५।। अत्रापि 'पंचाणउई य तेसीई' इति पाठो युज्यते ।।६५५।। अद्वत्तरिं च वासा तत्तो बावत्तरं च वासाइं । बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ।।६५६।। स्पष्टा ।।६५६।। आगमद्वारमाह - सव्वे वि माहणा जचा सव्वे अज्झावया विऊ । सव्वे दुवालसंगी य सव्वे चउदसपुग्विणो ।।६५७।। स्वल्पपूर्वाधिगमेऽपि द्वादशाङ्गित्वं स्यात्, अतः सम्पूर्णत्वार्थमुक्तं सर्वे चतुर्दशपूर्विणः ।।६५७।। परिनिर्वाणद्वारमाह - परिनिव्वुया गणहरा जीवंते नायए नव जणा उ । इंदभूई सुहम्मे य रायगिहे निव्वुए वीरे ।।६५८।। 'ज्ञातजे' श्रीवीरे ।।६५८।। तपोद्वारमाह - गणधर 藥華藥準準準準準準举課講課準準準準準準業講講業業準 *************** वक्तव्यता। गाथा-६५४ ६५८ ३३१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy