________________
*
आवश्यक- * आद्यास्त्रयो गौतमगोत्राः । व्यक्तो भारद्वाजः । सुधर्माऽग्निवैश्यायनः । मण्डिको वाशिष्ठः । मौर्यपुत्रः काश्यपः । अकम्पितो गौतमः । * नियुक्तिः *अचलभ्राता हारीतः । मेतार्यप्रभासद्विकं कौडिन्यगोत्रम् ।।६४९।। अगारपर्यायमाह -
आ.नि. श्रीतिलकापन्ना छायालीसा बायाला होइ पन पन्ना य । तेवन पंचसट्ठी अडयालीसा य छायाला ।।६५०।।
सामायिकचार्यलघुवृत्तिः इहायं पाठो लेखकवैगुण्याद्विरोधकृज्जातः । नो चेत्पणसट्ठी तेवन्ना इति पाठः सम्भाव्यतेऽविरोधश्चैवम् ।।६५०।।
नियुक्तिः ३३०
निर्गमद्वारे छत्तीसा सोलसगं अगारवासो गणहराणं । छउमत्थपरीयागं अहक्कम कित्तइस्सामि ।।६५१।।
श्रीवीरयथासङ्घन्चमेतावान् गणधराणां गृहवासः ।।६५१।। छद्मस्थपर्यायमाह - तीसा बारस दसगं बारस बायाल चउदसदुगं च । नवगं बारस दस अट्ठगं च छउमत्थपरियाओ ।।६५२।।
वक्तव्यता। स्पष्टा । नवरं चतुर्दशद्विकं द्वयोश्चतुर्दशा ।।६५२।। केवलपर्यायमाह -
गाथा-६५०
६५३ छउमत्थपरियागं अगारवासं च वोगसित्ता णं । सव्वाउयस्स सेसं जिणपरियागं वियाणाहि ।।६५३।। छद्मस्थपर्यायं अगारवासं च सर्वायुषः सकाशात् 'वोगसित्ता णं' व्यपकृष्य शेष उद्धृतं जिनपर्यायं जानीयाः ।।६५३।। स चाऽयं - *
गणधर
EXXXXXXXXX
३३०