SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ PHY आवश्यक- 'वत्सभूमीए' वत्सदेशे । शेषं स्पष्टम् ।।६४५।। कालद्वारमाह - नियुक्ति: * जिट्ठा कित्तिय साई सवणो हत्थुत्तरा महाओय। रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी"पुस्सो ।।६४६।। आ. नि. श्रीतिलका हस्त उत्तरो यस्याः सा हस्तोत्तरा उत्तराफाल्गुनी । एतानि एकादशानामपि गणभृतां क्रमेण जन्मनक्षत्राणि ।।६४६।। जन्म * चार्यलघुवृत्तिः * सामायिक नियुक्तिः * मातापित्राऽऽयत्तं ततः तेषां मातापितरावाह - ३२९ निर्गमद्वारे वसुभूई धणमित्ते धम्मिल धणदेव मोरिय चेव । देवे वसू य दत्ते बले य पियरो गणहराणं ।।६४७।। श्रीवीरआद्यानां त्रयाणां गणभृतां वसुभूतिरेक एव पिता । धनमित्रादयः क्रमेण शेषाणामष्टानां पितरः ।।६४७।। गणधरपुहवी य वारुणी भद्दिला य विजयदेवा तहा जयंती य । नंदा य वरुणदेवा अइभद्दा य मायरो ।।६४८।। वक्तव्यता । गाथा-६४६आद्यानां त्रयाणां पृथिवी माता । शेषास्तु यथासङ्घयमन्येषाम्, नवरं विजयदेवा द्वयोर्माता । धनदेवेन तस्यां मण्डिकः पुत्रो जातः ।* ६४९ * धनदेवे मृते सा मौर्येण धृता । तत्र देशे एतन्न विरुद्धम्, ततो मौर्यपुत्रः सुतो जातः ।।६४८।। तेषां गोत्रमाह - तिनि य गोयमगुत्ता भारद्दा अग्गिवेस वासिट्ठा । कासव गोयम हारिय कोडिन्नदुगं च गुत्ताई ।।६४९।। 準準準準準準準準準準業 ३२९ * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy