________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
३२८
*****************
किं मन्त्रे निव्वाणं अस्थि नत्थित्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो । । ६४० ।। 'द्वे ब्रह्मणी वेदितव्ये परमपरं च । तत्र परं सत्यज्ञानम्, अपरमनन्तं ब्रह्मेति' वेदवाक्यार्थात् युक्तेश्च निर्वाणाभावे निरीहधर्म्मक्रियाणां वैफल्यं स्यात् । तस्मादस्त्येव निर्वाणम् ।।६४० ॥
छिन्नंमि..... । । ६४१ । ।
पूर्ववत् । उक्तो गणधरसंशयापहारः ।।६४१ ।। साम्प्रतमेषामेव वक्तव्यताशेषद्वारगाथामाह
खित्ते काले जम्मे गुत्तमगार छउमत्थपरियाए । केवलिय आउ आगम परिनिव्वाणे तवे चेव ।। ६४२ ।। [द्वारगाथा] एतद्व्याख्या प्रतिद्वारव्याख्यानेनैव भविष्यति । । ६४२ ।। तत्र क्षेत्रद्वारमाह -
मगहा गोब्बरगामे जाया तित्रेव गोयमसगुत्ता । कुल्लागसन्निवेसे जाओ वियत्तो सुहम्मो य । । ६४३ ॥ मगधदेशे गोबरग्रामे जातास्त्रय एवाद्याः गौतमसगोत्राः । कोल्लागसन्निवेसे जातो व्यक्तः सुधर्मा च ।। ६४३ ।। मोरियसन्निवेसे दो भायरो मंडियमोरिया जाया । अचलो य कोसलाए मिहिलाइ अकंपिओ जाओ ।।६४४ ।। तुंगीइसन्निवेसे मेयज्जो वच्छभूमिए जाओ । भगवंऽपि य प्पभासो रायगिहे गणहरो जाओ ।।६४५ ।।
*********
आ. नि. सामायिकनिर्युक्तिः निर्गमद्वारे
श्रीवीर
गणधरवक्तव्यता ।
गाथा - ६४०६४५
३२८