SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ “紧紧紧紧紧紧紧紧 आवश्यक- पुण्यः पुण्येन पाप: पापेन कर्मणा इति प्रागुक्तवेदवाक्यादेव पुण्यपापयोः सत्ता सिद्धव । किमत्र संशयेन ? ॥६३२।। नियुक्तिः छिनमि संसयंमी..... ।।६३३।। पूर्ववत् । आ. नि. श्रीतिलकाचालयावनि* ते पव्वइए सोउं मेयजो आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पजुवासामि ।।६३४।। सामायिक नियुक्तिः ३२७ आभट्ठो य..... ।।६३५।। निर्गमद्वारे * किं मन्ने परलोगो अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६३६।। * श्रीवीर दानशीलतपोधर्माः कथं क्रियन्ते यदि परलोको नास्ति ? 'नारको वै एष जायते यः शूद्रान्नमत्ति' इत्यादि वेदपदवाक्यार्थाञ्चास्त्येव * वक्तव्यता * परलोकः ।।६३६॥ गणधरवादः। गाथा-६३३छिनमि..... ।।६३७॥ ६३९ ते पव्वइए सोउं पभासो आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पज्जुवासामि ।।६३८।। ३२७ आभट्ठो य..... ।।६३९।। 華華華擎華華藥業準護
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy