________________
“紧紧紧紧紧紧紧紧
आवश्यक- पुण्यः पुण्येन पाप: पापेन कर्मणा इति प्रागुक्तवेदवाक्यादेव पुण्यपापयोः सत्ता सिद्धव । किमत्र संशयेन ? ॥६३२।। नियुक्तिः छिनमि संसयंमी..... ।।६३३।। पूर्ववत् ।
आ. नि. श्रीतिलकाचालयावनि* ते पव्वइए सोउं मेयजो आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पजुवासामि ।।६३४।।
सामायिक
नियुक्तिः ३२७ आभट्ठो य..... ।।६३५।।
निर्गमद्वारे * किं मन्ने परलोगो अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६३६।। * श्रीवीर
दानशीलतपोधर्माः कथं क्रियन्ते यदि परलोको नास्ति ? 'नारको वै एष जायते यः शूद्रान्नमत्ति' इत्यादि वेदपदवाक्यार्थाञ्चास्त्येव * वक्तव्यता * परलोकः ।।६३६॥
गणधरवादः।
गाथा-६३३छिनमि..... ।।६३७॥
६३९ ते पव्वइए सोउं पभासो आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पज्जुवासामि ।।६३८।।
३२७ आभट्ठो य..... ।।६३९।।
華華華擎華華藥業準護