________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३२६
छिनमि.....।।६२५ ।। पूर्ववत् । ते पव्वइए सोउं अकंपिओ आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पज्जुवासामि ।।६२६।। आभट्ठो य..... ।।६२७।।
किं मन्ने नेरइया अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६२८ ।। * 'नारको वै एष जायते यः शूद्रान्नमत्ति' इति वेदवाक्यार्थात् । तथा उत्कृष्टं पापफलं नरकेष्वेव वेद्यतै यथोत्कृष्टं पुण्यफलं स्वर्गे । तस्मात् युक्त्याऽपि नारकास्तित्वे न सन्देहः ।।६२८ ।। छिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केण । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ।।६२९ ।। ते पव्वइए सोउं अयलो आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पज्जुवासामि ।।६३०।। आभट्ठो य..... ।।६३१।। किं मन्ने पुत्रपावं अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६३२।।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे
श्रीवीरवक्तव्यता गणधरवादः। गाथा-६२५
६३२ ३२६
*
*
KKRK