SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ **** आवश्यक- * 'नहि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः,' इति वेदवाक्यम् । इह सशरीरस्य जीवस्य * नियुक्तिः प्रियाप्रिययोरपघातो नास्ति, प्रियाप्रिये भवत एव । तद्योगाञ्च कर्मबन्धः सिद्ध एव । अशरीरममूर्तमेव वसन्तं जीवं प्रियाप्रिये न स्पृशतः । आ. नि. श्रीतिलका- *बन्धकारणस्य कर्मणोऽभावात् मोक्षोऽपि सिद्धः । नात्र संशयः ।।६२०।। चार्यलघुवृत्तिः * सामायिकछिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केण । सो समणो पव्वइओ अद्भुट्ठहिं सह खंडियसएहिं ।।६२१।। नियुक्तिः ३२५ ते पव्वइए सोउं मोरिओ आगच्छई जिणसगासं । वद्यामिण वंदामी वंदित्ता पज्जवासामि ।।२२।। निर्गमद्वारे श्रीवीरआभट्ठो य..... ।।६२३।। वक्तव्यता किं मन्ने अस्थि देवा उयाहु नत्थि त्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६२४।। गणधरवादः। देवविषये कः सन्देहः ? एतेऽस्मत्पर्षदि भवतोऽपि प्रत्यक्षाः, सन्ति देवाः । 'अग्गिमुखा वै देवा' इति वेदवाक्यादपि * गाथादेवास्तित्वमसन्दिग्धमेव ।।६२४॥ ६२१-६२४ ३२५ * १. 'वासन्तं' प, छ । ************ * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy