________________
****
आवश्यक- * 'नहि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः,' इति वेदवाक्यम् । इह सशरीरस्य जीवस्य * नियुक्तिः प्रियाप्रिययोरपघातो नास्ति, प्रियाप्रिये भवत एव । तद्योगाञ्च कर्मबन्धः सिद्ध एव । अशरीरममूर्तमेव वसन्तं जीवं प्रियाप्रिये न स्पृशतः ।
आ. नि. श्रीतिलका- *बन्धकारणस्य कर्मणोऽभावात् मोक्षोऽपि सिद्धः । नात्र संशयः ।।६२०।। चार्यलघुवृत्तिः *
सामायिकछिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केण । सो समणो पव्वइओ अद्भुट्ठहिं सह खंडियसएहिं ।।६२१।।
नियुक्तिः ३२५ ते पव्वइए सोउं मोरिओ आगच्छई जिणसगासं । वद्यामिण वंदामी वंदित्ता पज्जवासामि ।।२२।।
निर्गमद्वारे
श्रीवीरआभट्ठो य..... ।।६२३।।
वक्तव्यता किं मन्ने अस्थि देवा उयाहु नत्थि त्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६२४।।
गणधरवादः। देवविषये कः सन्देहः ? एतेऽस्मत्पर्षदि भवतोऽपि प्रत्यक्षाः, सन्ति देवाः । 'अग्गिमुखा वै देवा' इति वेदवाक्यादपि * गाथादेवास्तित्वमसन्दिग्धमेव ।।६२४॥
६२१-६२४
३२५ * १. 'वासन्तं' प, छ ।
************
*
*