SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ RK ****** * आवश्यक- ते पव्वइए सोउं सुहमो आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पजुवासामि ।।१४।। नियुक्तिः आभट्ठो य..... ।।१५।। श्रीतिलका आ. नि. किं मन्ने जारिसो इह भवंमि सो तारिसो परभवेऽवि । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।१६।। * सामायिकचार्यलघुवृत्तिः नियुक्तिः 'अत्र पुरुषो वै पुरुषत्वमश्रुते' इत्यादि वेदवाक्यानि । इह भवे यः पुरुषः स प्रेत्य पुरुषत्वं प्राप्नोति । यः स्वभावेनाऽऽ-र्जवादियुक्तो* ३२४ निर्गमद्वारे * भवति, मायावी तु स्त्री तिर्यग् वा स्यात् । कर्मवशाज्जीवानां योनिपरिवर्त्तः । तन्नात्र संशयः कार्य: ।।६१६।। श्रीवीरछिन्नंमि..... ॥६१७।। वक्तव्यता ते पव्वइए सोउं मंडिओ आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पजुवासामि ।।६१८ ।। गणधरवादः। आभट्ठो य..... ॥६१९।। गाथा-६१४किं मन्ने बंधमुक्खो अस्थि नस्थित्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।२०।। *१. 'मुक्खा' छ ख प. प. प । ****** ६२० ************ ३२४ RXXX
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy