SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ३२३ आभट्ठो य..... ।।६०७।। तज्जीवतस्सरीरंति संसओ नवि य पुच्छसे किंपि । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६०८।। आ. नि. स जीवस्तदेव च शरीरमिति संशयः । अत्रापि वेदपदानि 'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धोऽयं पश्यन्ति । सामायिक* धीरा यतयः संयतात्मान' इत्यादीनि । एतदर्थेन हि शरीराद्भिन्नो जीवः स्थापित एव, नाऽत्र सन्देहगन्धोऽप्यस्ति ।।६०७-६०८।। नियुक्तिः निर्गमद्वारे छिनमि..... ।।६०९।। श्रीवीरते पव्वइए सोउं वियत्तु आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पज्जुवासामि ।।६१०।। वक्तव्यता आभट्ठो य..... ।।६११।। * गणधरवादः। गाथा-६०७किं मन्ने पंच भूया अस्थि नस्थित्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६१२।। ६१३ 'पृथिवी वै देवता आपो वै देवता' इत्यादि वेदवाक्यार्थेभ्यः सुव्यक्तैव भूतसत्ता तन्नात्र संशयः कार्यः ।।६१२।। ३२३ छिनमि... ॥१३॥ 非準準準準準準準準準準 ********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy