________________
आवश्यक
नियुक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
३२३
आभट्ठो य..... ।।६०७।। तज्जीवतस्सरीरंति संसओ नवि य पुच्छसे किंपि । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६०८।।
आ. नि. स जीवस्तदेव च शरीरमिति संशयः । अत्रापि वेदपदानि 'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धोऽयं पश्यन्ति । सामायिक* धीरा यतयः संयतात्मान' इत्यादीनि । एतदर्थेन हि शरीराद्भिन्नो जीवः स्थापित एव, नाऽत्र सन्देहगन्धोऽप्यस्ति ।।६०७-६०८।।
नियुक्तिः
निर्गमद्वारे छिनमि..... ।।६०९।।
श्रीवीरते पव्वइए सोउं वियत्तु आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पज्जुवासामि ।।६१०।।
वक्तव्यता आभट्ठो य..... ।।६११।।
* गणधरवादः।
गाथा-६०७किं मन्ने पंच भूया अस्थि नस्थित्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६१२।।
६१३ 'पृथिवी वै देवता आपो वै देवता' इत्यादि वेदवाक्यार्थेभ्यः सुव्यक्तैव भूतसत्ता तन्नात्र संशयः कार्यः ।।६१२।।
३२३ छिनमि... ॥१३॥
非準準準準準準準準準準
********