________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
३२२
प्राग्वत् ।।६०३।। भा. हे अग्गिभूइ गोयम ! सागयमुत्ते जिणेण चिंतेइ । नामंपि मे वियाणइ अहवा को मं न याणेइ ।।१०।। भा. जइ वा हिययगयं... ।।११।। प्राग्वत् । किं मन्ने अत्थि कम्मं उयाहु नत्थित्ति संसओ तुज्झ । वेयपयाण वि अत्थं न याणसी तेसिमो अत्थो ।।६०४।। वेदपदानि चैतानि - 'पुण्य: पुण्येन पापः पापेन कर्मणा' इत्यादीनि । एभ्यः कर्मसत्ता स्फुटैव कोऽत्र संशयः ।।६०४।। छिनमि ।।६०५।। एषाऽपि प्राग्वत् ।।६०५।। ते पव्वइए सोउं तइओ आगच्छई जिणसगासं । वञ्चामि णं वंदामी वंदित्ता पजुवासामि ।।६०६ ।। ताविन्द्रभूत्यग्निभूती प्रव्रजितौ श्रुत्वा ।।६०६।। भा. सीसत्तेणोवगया संपइ इंदऽग्गिभूइणो जस्स । तिहुयणकयप्पणामो स महाभागोऽभिगमणिज्जो ।।१२।। भा. तदभिगमणवंदणनमंसणाइणा हुज पूयपावोऽहं । वुच्छित्रसंसओ वा वुत्तुं पत्तो जिणसगासं ।।१३।। ईदृग्मना: प्रभुमभिवन्द्य पुरः स्थितः ।
आ.नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता गणधरवादः। गाथा-६०३
*****
६०६
KKKX
३२२