SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आवश्यक- इदं वेदवाक्यम् । 'ददद' दानं दया दम इति त्रयो दकारा यो विजानाति स जीवः । दया च जीवं विना किंविषया स्यात् । तस्मादस्त्येव नियुक्तिः जीवः नाऽत्र संशयः ।।६००।। ततः किमित्याह - श्रीतिलका- छिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं ।।६०१।। चार्यलघुवृत्तिः खण्डिकाश्छात्राः ।।६०१।। स्पष्टा । ३२१ तं पव्वइयं सोउं बीओ आगच्छई अमरिसेणं । वञ्चामि णमाणेमि पराजिणित्ता ण तं समणं ।।६०२।। पूर्वार्द्ध स्पष्टम् । व्रजामि ‘णं' अलङ्कारे । आनयामि इन्द्रभूतिम्, तं इन्द्रजालिककल्पं श्रमणं पराजित्य ।।६०२।। किञ्च - भा. छलिओ छलाइणा सो मन्ने माइंदजालिओ वावि । को जाणइ कह वत्तं इत्ताहे वट्टमाणीसे ।।८।। छलित: छलादिनाऽसौ मे भ्राता न वादेन केनापि जीयते । मन्ये देवार्यो मायी ऐन्द्रजालीको वाऽपि । को जानाति कथं वृत्तं ? 'इत्ताहे'* * इदानीं 'वट्टमाणीसे' वाऽऽनेष्ये । तथा - भा. सो पक्खंतरमेगंपि जाइ जइ मे तओ मि तस्सेव । सीसत्तं हुन गओ वुत्तुं पत्तो जिणसगासं ।।९।। स यदि मेऽग्रे एकमपि पक्षान्तरं-प्रतिज्ञारूपं याति निर्वहयति । 'तओमि' ततोऽहं तस्यैव शिष्यत्वं गतो भवेयं इत्युक्त्वा प्राप्तो जिनसकाशम्। आभट्ठो य... ।।६०३।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता गणधरवादः। गाथा-६०१ ६०२ ३२१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy