________________
****
आवश्यकनियुक्तिः श्रीतिलकाचार्यलधुवृत्तिः
आ. नि. सामायिक
नियुक्तिः
३२०
यथा ग्राम्याणां नटानां च मूर्खाणामनुसदृशः संयोगः, एवमेषामपि । भा. काउं हयप्पयावं पुरओ देवाण दाणवाणं च । नासेहं नीसेसं खणेण सव्वन्नुवायं से ।।४।। भा. इय वुत्तूणं पत्तो दटुं तिलुक्कपरिवुडं वीरं । चउतीसाइसयनिहिं स संकिओ तो ठिओ पुरओ ।।५।। ततः किमित्याह - आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गुत्तेण य सव्वन्नू सव्वदरिसीणं ।।५९९।। आभाषितः आलप्तः । सर्वज्ञेन सर्वदर्शिना ।।५९९।। । आभाषणमेवाह - भा. हे ! इंदभूइ ! गोयम ! सागयमुत्ते जिणेण चिंतेइ । नामपि मे वियाणइ अहवा को मं न याणेइ ? ।।६।। ततः किं चिन्तयति गौतम इत्याह - भा.जइ वा हिययगयं मे संसयमुन्निन अहव छिन्निज्जा । तो हुन्ज विम्हओ मे इय चिंतंतो पुणो भणिओ ।।७।। 'उन्निज्ज' उन्नयेत् जानीयात् । किं भणित इत्याह - किं मन्ने अस्थि जीओ उआह नस्थित्ति संसओ तज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ।।६००।।*
निर्गमद्वारे
श्रीवीरवक्तव्यता गणधरवादः। गाथा-५९९
準準準準準準準準準準準準準準準準準準準準準準準準準準準準
**************
६००
३२०