________________
आ. नि.
आवश्यक- एतद्व्याख्या चाग्रे सर्वगणभृतां संशयाविष्करणेनैव भविष्यति ।।५९६ ।। गणभृत्परिक(वा)रमानमाह - नियुक्तिः पंचन्हं पंचसया अद्भुट्ठसया य हुंति दुन्ह गणा । दुन्हं तु जुयलयाणं तिसओ तिसओ हवइ गच्छो ।।५९७ ।। श्रीतिलका
* पञ्चानां गणभृतां प्रत्येकं पञ्चशतानि । द्वयोरर्धचतुर्थशतानि गणौ । गण: समुदाय: । द्वयोर्युगलयोः कोऽर्थः ? शेषगणभृच्चतुष्कस्य चार्यलघुवृत्तिः ।
त्रिशतस्त्रिशतो गच्छः ।।५९७ ।। तेषां कथं भगवता सह संयोगोऽभूदित्याह - ३१९
सोऊण कीरमाणिं महिमं देवेहिं जिणवरिंदस्स । अह एइ अहम्माणी अमरिसिओ इंदभूइत्ति ।।५९८ ।। भा. मुत्तूण ममं लोगो, किं वनइ एस तस्स पामूले । अन्नोऽवि जाणइ मए ठियम्मि कत्तुञ्चियं एवं ॥१॥ कौतस्त्यमेतत् । भा. वंचिजइ मुक्खजणो देवा कहऽणेण विम्हयं नीया । वंदंति संथुणंति य जेणं सव्वत्रुबुद्धीए ।।२।। 'कहऽणेण' कथमनेन । भा. अहवा जारिसउ चिय सो नाणी तारिसा सुरा तेऽवि । अणुसरिसो संजोगो गामनडाणं च मुक्खाणं ।।३।।
सामायिकनियुक्तिः निर्गमद्वारे श्रीवीरवक्तव्यता गौतमः । गाथा-५९७
५९८
*
*
**
*
*
*
*****
३१९
*१. 'परिवारमान', ल, प. प प छ । २. 'जुवलयाण' - ल, प, पख छ । . इतः भाष्यगाथा: १-१३ हारिभद्रीयवृत्तो न वर्तन्ते, तस्माद् पृथक्त्वेन क्रमिताः ।