________________
F#***
आवश्यक- जइ अब्भत्थिन परं कारणजाए करिज से कोइ । तत्थवि इच्छाकारो न कप्पइ बलाभिओगो उ ।।६६८।।
आ. नि. नियुक्तिः
* साधुना स्वकार्याथै निःका[ष्कारणं परो नाभ्यर्थनीयः । यदि च कारणे ग्लानादौ परमभ्यर्थयेत् इच्छाकारेण ममेदं कुर्विति अथवा 'से' * सा.नि. श्रीतिलका
* तस्याऽन्यः साधुर्वैयावृत्यपुण्याय तच्चिकीर्षितं कुर्यात् तेनापीच्छाकारः प्रयोज्य: । बलाभियोगस्तु न कल्पते ।।६६८।। अमुमेवार्थं * सामायिकचार्यलघुवृत्तिः । विशिषन्नाह -
*निर्गमकालद्वारे ३३५ अब्भुवगमंमि नजइ अब्भत्थेउं न वट्टइ परो उ । अणिगूहियबलविरिएण साहुणा ताव होअव्वं ।।६६९।।
सामाचार्युप
क्रमकाले प्राग्गाथायां यदीत्यभ्युपगमार्थो ज्ञायते । अभ्यर्थयितुं न वर्तते' न युज्यते परः, यतः अनिगृहितबलवीर्येण साधुना तावद्भवितव्यम् । बलं *
दशधाशारीरिकम्, वीर्यमान्तरः पराक्रमः ।।६६९।। तर्हि प्रागुक्त इच्छाकारोऽपार्थको ? नेत्याह -
* सामाचारी। जइ हुन तस्स अनलो कजस्स वियाणई न वा वाणं । गेलनाईहिंवि हुज वावडो कारणेहिं सो ।।६७०।। गाथा-६६८
यदि तस्य कार्यस्यानलोऽसमर्थः स्यात् । न वा तस्य कार्यस्य वानं 'वेड् तन्तुसन्ताने' सन्तत्या करणं विजानाति । ग्नानादिभिर्वा * ६७० *कारणैर्व्यापृतः स स्यात् ।।६७०।। ततः किमित्याह -
३३५ *. सिद्धहेमधातुपाठे 'वेंग् (वे) तन्तुसन्ताने' (९९२) ।
*****