SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ F#*** आवश्यक- जइ अब्भत्थिन परं कारणजाए करिज से कोइ । तत्थवि इच्छाकारो न कप्पइ बलाभिओगो उ ।।६६८।। आ. नि. नियुक्तिः * साधुना स्वकार्याथै निःका[ष्कारणं परो नाभ्यर्थनीयः । यदि च कारणे ग्लानादौ परमभ्यर्थयेत् इच्छाकारेण ममेदं कुर्विति अथवा 'से' * सा.नि. श्रीतिलका * तस्याऽन्यः साधुर्वैयावृत्यपुण्याय तच्चिकीर्षितं कुर्यात् तेनापीच्छाकारः प्रयोज्य: । बलाभियोगस्तु न कल्पते ।।६६८।। अमुमेवार्थं * सामायिकचार्यलघुवृत्तिः । विशिषन्नाह - *निर्गमकालद्वारे ३३५ अब्भुवगमंमि नजइ अब्भत्थेउं न वट्टइ परो उ । अणिगूहियबलविरिएण साहुणा ताव होअव्वं ।।६६९।। सामाचार्युप क्रमकाले प्राग्गाथायां यदीत्यभ्युपगमार्थो ज्ञायते । अभ्यर्थयितुं न वर्तते' न युज्यते परः, यतः अनिगृहितबलवीर्येण साधुना तावद्भवितव्यम् । बलं * दशधाशारीरिकम्, वीर्यमान्तरः पराक्रमः ।।६६९।। तर्हि प्रागुक्त इच्छाकारोऽपार्थको ? नेत्याह - * सामाचारी। जइ हुन तस्स अनलो कजस्स वियाणई न वा वाणं । गेलनाईहिंवि हुज वावडो कारणेहिं सो ।।६७०।। गाथा-६६८ यदि तस्य कार्यस्यानलोऽसमर्थः स्यात् । न वा तस्य कार्यस्य वानं 'वेड् तन्तुसन्ताने' सन्तत्या करणं विजानाति । ग्नानादिभिर्वा * ६७० *कारणैर्व्यापृतः स स्यात् ।।६७०।। ततः किमित्याह - ३३५ *. सिद्धहेमधातुपाठे 'वेंग् (वे) तन्तुसन्ताने' (९९२) । *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy